SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ एव-आज्ञायाम्यानां ज्ञानादिलाभप्रात्यभावत्वम् । धर्मवीज-वैयावृत्य-अष्टप्रवचनमातृ-पञ्चमहाव्रत-अणुव्रत-रात्रिभोजनविरमणप्रत-देवद्रव्यभक्षारक्षाफलादि-असद्रहत्व-गुरुकुलवास-मुमुक्षुणां निरभिग्रहत्वेन क्षणमपि न स्थेयं, यतनाप्रभृत्यनेकप्रवन्धस्वरूपम् । तथा साम्प्रतीनाना चारित्रादिधर्माभाववादीना सयौक्तिकत्वेन सिद्धान्तमर्यादया खण्डीकरणं, पञ्चमारकपर्यन्तधर्मावस्थितिरचलेति प्राशनम् । पापण्डवहुले करालफलिकालेपि गीतार्थाद्याज्ञायोगिनां स्थैर्यावस्थानबोधस्तद्विधिश्च । पञ्चमकालभावप्रदर्शकस्वनाष्टकविवरणम्-सूत्रादिदानदायक-प्राहकवरूपयुता व्याख्यानविधिरिति । विशपतो तज्ज्ञस्यर्थ समीपस्था मत्कृता विपयसूचीरवलोकनीया। अन्यच्च बहुभिः पूर्वपुरुपैर्मेधाविमिर्जेनाचार्यस्स्वस्वनिर्मितग्रन्थाविपु तत्तद्विषयपोपणाय साक्षीतयोद्धृतानि एतद्वन्थवाक्यानि यावदपूर्वग्रन्थशतपथनप्रभाववितीर्णन्यायाचार्यपदधारककाशीविबुधविजयायाप्तन्यायविशारदोपाधिभिर्महामहोपाध्यायः श्रीमद्यशोविजयगणिमिस्वसन्हब्धपरःशतग्रन्थेष्वनेकत्रास्य ग्रन्थस्य प्रामाण्यार्थमुल्लेमेन न पर्याप्त किन्तु-अयमेव ग्रन्थो नवनीतरूपपिण्डीकृत्य स्वोपज्ञवृत्यलकर उपदेशरहस्यामिधानेन सङ्कलितो (मुद्रितो) दृश्यते । अस्मादितरत्कि प्रामाण्यमार्गणमस्य वैशिष्ट्ये ?।
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy