SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ वक्तव्यं शपदे किञ्चित् *** श्रीउपदे३ "पंचसए पणतीए (सीए) विक्कमभूवाउ झत्ति अत्थमिओ। हरिभद्दसृरिसूरो धम्मरओ देउ मुक्खसुहं ॥" (प्रद्युम्नसूरिः) एवमन्यैरपि प्रभूतैः प्रामाणिकैः श्रीमत्सत्तासमयः पूर्वोक्तो निराबाधः । ॥४॥ स्थान-जाति-धर्माः-अद्यापि प्रसिद्धिभाजि चित्रकूटपर्वते (चितोडगढ) जितशत्रुराज्ञः पुरोहितत्वमाविभ्रञ्चतुर्दशविद्यानीरनिधिपारदृश्वन आत्मानं सर्वज्ञमिव निखिलातिशायिविज्ञानसम्पदमभिमन्यमानस्य-"येनामिहितं नावबुध्येय, अन्तेवासीभूयमवाप्य तस्य सन्तिष्ठेय” इति कृतदुरुद्वहभीपणप्रतिज्ञस्य, याकिनीनाममहत्तरावर्त्तमान-"चकिदुगं हरिपणगं"-इति गाथा-अस्खलितकृतश्रवणहै प्राघूर्णिकसावधानहृदयनिपुणविमर्शनानवाप्ततदर्थावबोधकस्य, खं शिष्यभावेनोररीकर्तु विनिर्मातुश्च पठितगाथार्थसमर्थनं महत्तरां प्रति कृतविज्ञप्तिकस्य, श्रमणीनामागमार्थविवरणकरणभागवत्यनुज्ञाऽनाहतां प्रख्यापिकाभ्यो महत्तराभ्यस्तदर्थावगमाय शिष्यभवनरूपस्वप्रति-2 ज्ञापूरणाय च, निजधर्माचार्यजिनभट्टप्रभूपादानां सन्निधानसेवनार्थ लब्धोपदेशस्यासमानकालविलम्बस्वीकृतभागवतीदीक्षाकस्य विश्रुतMनामधेयस्य श्रीहरिभद्रस्य विप्रकुलोत्पन्नत्वेन जातिस्सुविज्ञाता।। जात्या ब्राह्मणत्वेन धर्मोपि कुलपरम्परागतस्तु वैदिक एव । अनन्तरमार्यायाकिनीमहत्तरातो 'गाथाश्रवणं तदर्थानवगमत्वं इत्यादिहेतुना-मातुरिव बहुबहूपकारं मन्यमानैर्याकिन्या महत्तराया जैनदर्शनप्रभावकाचार्यजिनभट्टचरणान्तेवासित्वेन पारमेश्वरी जैनी तपस्यामगीचक्रे श्रीहरिभद्राऽऽयः ।। प्रतिभाप्रकर्षः-पूर्वत एवान्यान्यशास्त्रनिष्णातमतित्वं चतुर्दशविद्यावेद्यत्वं कुशाग्रीयबुद्धित्वमासीत् , "सुवर्ण सुवासच” समुपायत्त SCAUCASUS SAUSOSASTOS ** * NAGAR ॥४॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy