SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे सङ्ग्रहगाथार्थः शपदे ॥२१२॥ RUSSAROSS08249 तीए । विकमसारमुहं जा पलोयए नरवई ताव ॥ २६ ॥ उज्झियभोयणकज्जेण तेण दत्तक्खणं वहतेण । नवसुत्ततंतुसज्जो है खणेण हारो को पउणो ॥ २७॥ पच्छा दोवि जहत्थियविहिए तं भोयणं सुहं भुत्ता। परिभावियं निवइणा णूणं सच्चो जणपवाओ ॥ २८॥ (ग्रन्थाग्रं-७०००)॥ ___ अथ संग्रहगाथाक्षरार्थः-ज्ञातमुदाहरणमिह देवपुरुषकारयोर्गुणप्रधानभावे पुण्यसारो विक्रमसारश्च द्वौ वणिक्सुतौ। कथमित्याह-निहिपरतीरधणागमत्ति निधिपरतीरधनागमाभ्यां कृत्वा तथा सुखिनावक्लेशक्लेशलभ्यशर्मसमन्वितौ संतौ । तत्र प्रथमपक्षे देवप्राधान्यरूपे-॥ ३५२॥१॥ दानोपभोगौ दानं कृपणादीनां भोगो वस्त्रताम्बूलादीनां प्रवृत्तौ निधिलाभतो निधानलाभाद् दृढमतिशयेनाविकलौ तु परिपूर्णावेव एकस्य पुण्यसारस्य । तथा, परतीरक्लेशागमेन लाभात् परतीरात् क्लेशागमेन यो लाभो धनस्य तस्मादेवं 5. पुण्यसारवद् द्वितीयस्य विक्रमसारस्य दानोपभोगौ जातावविकलाविति ॥ ३५३ ॥२॥ ___ अथैतवृत्तान्तस्य राजश्रवणे सति पृच्छा तेन कृता । निवेदनमवितथं यथावद् द्वाभ्यामपि कृतम् । ततो दैवेतरसंयु काविति प्रवादविन्यासना तत्परीक्षारूपा राज्ञः समपद्यत ॥ ३५४ ॥३॥ ॐ कथमित्याह-एक निमंत्रणं पुण्यसारस्य भोजनार्थं स्वगृहे निरूपणमकारि । तत्राविकलसाधनयोगः परिपूर्णभोजनागयोगोऽक्लेशत एव लीलयैव, भोगोऽपि च भोजनस्यैकस्य पुण्यसारस्यैवाक्लेशादेव व्यापारान्तरस्य तदानीमनुपस्था त नात् । दैवयोगेन परिपकप्रौढपुण्यसम्बन्धेन ॥ ३५५ ॥ ४॥ . SISTEM RESTORAGE ॥२१२॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy