SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ तस्य च क्षेत्राभोगे कृते ज्ञानमभूत् , यथा-समय एष एतस्य बोधिलाभे विधेये इत्यालोच्य साधुसंघाटकप्रेपणं विहि15! तम् । तेन च तद्वृत्तान्तगतः पाठः कृतः॥ ३०४ ॥ २१॥ Bा कथमित्याह-तापस? किमनेन निरथेकेन मौनव्रतेन, प्रतिपद्यस्व ज्ञात्वा धर्म जिनप्रणीतम् । कुतो, यतो मृत्वा 18सूयरोरगत्ति सूकर उरगश्च जातस्तथा पुत्रस्य पुत्रस्त्वमसीति ॥ ३०५ ॥ २२॥ । 'विस्मयवन्दनपृच्छा' प्रथमतो विस्मयस्ततो वन्दनं तदनुपृच्छा जाता कथमिदं भवद्भ्यां मम चरितं जातमिति। गर्जानाति, न पुनरावां किञ्चनेति । कुत्र स महाभागस्तिष्ठति ? । उक्तं च ताभ्यामुद्याने । तद्गमनं मूककगमनमु द्याने। तत्र वन्दना कृता, कथना च धर्मस्य गुरुणा । सम्बोधिः सम्यक्त्वरूपा ॥३०६॥२३॥ 18| तथावासनातो लोकेऽत्य नाम नापगतं तत् , ततस्तु तत एव मूक इति । एवमनेन विधिना द्वितीयं नाम एतद् मूक है| इति एतस्य विज्ञेयमिति ॥ ३०७ ॥ २४ ॥ सुरः-इतोऽपि भ्रातृजीवात् कुत्रस्थाने वोधिः? जिनः-रम्ये वैतादयसिद्धकूटे सर्वकूटश्रेणिप्रथमस्थानभाविनीति । सुरः-कथं केन विधिना पुनः? जिनः-जातिस्मरणात् । सुर:-तज्जातिस्मरणं कुत इति ? जिन:-कुण्डलयुगात् ॥३०८॥ ततः कोशाम्ब्यागमो मूककसाधनं तीर्थकृत् कथितवृत्तान्तनिवेदनं मूककाग्रतस्तेन विहितम् । संगारः संकेतस्ततो शाद्वयोरपि गमनं वैताढ्ये कूटे सिद्धनाम्नि । कुण्डलस्थापना। तथा, स्मृतिफलं चिन्तारत्नदानं स्मृत्या स्मरणमात्रेण फलं यस्मात् तत्तथा तच तच्चिन्तारत्नं चेति ॥ ३०९ ॥ २६ ॥ RECENSCIRCRACKAGES
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy