SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे-8 नियमेनावश्यतया । कीदृशीत्याह-प्रशमादिहेतुभावात् प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यमोक्षकारणसभावाद् निर्वाणप्रसा-2 भावाज्ञाशपदे धनी चैव निवृतिसंपादिकैवेति ॥ २५९॥ यां वर्तमा__ ततोऽस्यां यदसौ करोति तदाह; नोजीवस्य॥१८१॥ एयाए आलोचइ हियाहियाइमतिनिउणनीतीए। किच्चे य संपयदृति पायं कजं च साहेति ॥ २६० ॥ कर्म __एतस्यां भावाज्ञायां सत्यां आलोचयति जीवः । किमित्याह-हिताहितानि इहलोकपरलोकयोहितानि नीतिव्यवहारा दिलक्षणानि, अहितानि च तद्विपरीतानि परद्रव्यापहारादीनि । कथमित्याह-अतिनिपुणनीत्यावज्रसूचेरप्यतितीक्ष्णयो-22 उहापोहयुक्त्या । तथा कृत्ये च कर्त्तव्येऽर्थे धर्मश्रवणादौ संप्रवर्त्तते सम्यक् चेष्टावान् भवति प्रायो बाहुल्येन । तथा, कार्य ६ च धर्मार्थादिरूपं साधयति निर्वर्त्तयति प्राय एवावन्ध्यबुद्धित्वेन सफलचेष्टत्वात् ॥ २६०॥ __ आह-किं कदाचिदन्यथाभावोऽपि स्याद् येनात्र प्रायोग्रहणं कृतमिति । उच्यते-सत्यमेवैतत् , कदाचित् कस्यचित् 15 प्रतिवन्धसम्भवात् । तमेव दर्शयन्नाह;६ पडिबंधो वि य एत्थं सोहणपंथम्मि संपयदृस्स । कंटगजरमोहसमो विन्नेओ धीरपुरिसेहिं ॥ २६१ ॥ प्रतिवन्धोऽपि च स्खलनारूपः किं पुनरप्रतिबन्ध इत्यपिचशब्दार्थः, अत्र भावाज्ञायां लब्धायां सत्यां तथाविधावश्यवेद्यकर्मविपाकात् शोभनपथे सर्वसमीहितसिद्धिसम्पादकत्वेन सुन्दरे पथि पाटलिपुत्रकादिपुरसम्बन्धिनि सम्प्रवृत्तस्य
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy