SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे-8 एगो अप्पाहन्ने केवलए चेव वदृती एत्थ । अंगारमदगो जह दवायरिओ सयाऽभवो ॥ २५४ ॥ द्रव्यशब्दशपदे ___एको द्रव्यशब्दोऽप्राधान्येऽप्रधानभावे केवलके चैव प्रधानभावकारणभावांशविकले एव वर्त्तते । अत्रानयोर्द्रव्यश- स्यप्रधाना॥१७॥ ब्दयोर्मध्ये दृष्टान्तमाह-अङ्गारमईको यथा द्रव्याचार्योऽभूत-भविष्यद्भावाचार्ययोग्यभावः सदा सर्वकालमभव्यो 5 प्रधानत्व६ वक्ष्यमाणरूपः सन् ॥ २५४ ॥ स० अन्नो पुण जोगत्ते चित्ते णयभेदओ मुणेयवो। वेमाणिओववाउत्ति दवदेवो जहा साहू ॥ २५५॥ अन्यः पुनर्रव्यशब्दो योग्यत्वे तत्पर्यायसमुचितभावरूप चित्रे नानारूपे एकभविकबद्धायुष्काभिमुखनामगोत्रलक्षणे नयभेदतः संग्रहव्यवहारनयविशेषाद् मुणितव्यो वोद्धव्यः। यथोतं-"नामाइतियं दबढियस्स भावो उ पज्जवनयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स ॥१॥" द्वितीयास्यायमर्थः-संग्रहव्यवहारौ प्रथमकस्य द्रव्यास्तिकस्य प्रतिवद्धौ, शेषास्तु ऋजुसूत्रादय इतरस्य पर्यायास्तिकस्यायत्ता इति । एतदेव प्रयोगत आह-वैमानिकेषु देवेषूपपातो यस्य स तथेत्येवं कृत्वा द्रव्यदेवो यथा साधुर्मुनिर्देवत्वकारणभावापन्न इति । अन्यत्राप्युक्तम्-"मिउपिंडो दवघडो सुसावगो तह य दवसाहुत्ति । साहू य दवदेवो एमाइ सुए जओ भणियं ॥१॥"॥२५५॥ इत्थं द्रव्यशब्दं ध्यर्थमभिधाय यथायोग्य योजयति; ॥१७८॥ तत्थाभवादीणं गंठिगसत्ताणमप्पहाण त्ति । इयरेसि जोगताए भावाणाकारणत्तेण ॥ २५६ ॥ OSTANISHORROCAS OSRESORES
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy