SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आज्ञाप्रामाण्ये लौकिकमत प्र० el श्रीउपद- लौकिकैरप्याज्ञाप्रामाण्यमेवाश्रितमिति दर्शयन् भीष्मवक्तव्यतामाह:शपदे ६. अन्ने गयपिंडो दब्भहत्थगाणातो दब्भदाणेणं । भीमं पियामहं खलु पाएणेवं चिय कहेंति ॥ २५१ ॥ ॥१७७॥ ___ अन्ये-अपरे सूरयो भीष्मपितामहमेव कथयन्तीत्युत्तरेण योगः। स च किल कदाचिद् गयायां पुरि लोकप्रसिद्धायां पितृपिण्डप्रदानार्थं जगाम । तत्र च तेन कृत्येषु जलाभिषेकाग्निकादिषु पिण्डप्रदानोचितेषु कृतेषूपस्थापिते पिण्डदाने 5. पितृभिरेको हस्तो दर्भाङ्करकलिततया दर्भहस्तकः सर्वापरपिण्डप्रदातृसाधारणो वटाद् निःसार्य पिण्डग्रहणार्थ प्रगुणी कृतः। द्वितीयस्तु तदीयब्रह्मचर्यादिगुणावर्जितैस्तैरेव नानामणिखण्डमण्डितकनकचूडालंकृत इति । ततस्तेनेतरहस्तापहस्तितेन दर्भहस्तकाज्ञाया “दर्भहस्तके पिण्डः प्रदातव्यः" इत्येवंरूपायाः सकाशाद् दर्भदानेनेति-दर्भहस्ते यद्दानं पिण्डस्य विहितं तेनोपलक्षितं सन्तं भीष्म-सान्त्वनुसूनुं गाङ्गेयापरनामकं पितामह-पाण्डवकौरवाणां पित्रोरपि पितृभूतं, खलु वाक्यालङ्कारे, प्रायो बाहुल्येन, एवमेव-भीमकुमारवदाज्ञाबहुमानवन्तं कथयन्तीति ॥ २५१॥ ___ अथ 'आणापरतंतेहिं ता बीयाहाणमेत्थ कायचं' एतत् प्रपश्य साम्प्रतं येषामिदमाज्ञापारतंत्र्यं न स्यात् तानाह; एवं च पारतंतं आणाए णो अभिन्नगंठीणं । पडिसोतोभिमुहाणवि पायमणाभोगभावाओ ॥ २५२॥ 5 एवं च-भीमकुमारवत् पारतभ्यं-परवशभावलक्षणमाज्ञाया नो-नैवाभिन्नग्रन्थीनाम्-अविदारितघनरागद्वेषमोहपरिFणामानां जीवानाम् । कीदृशानामपीत्याह-प्रतिस्रोतोऽभिमुखानामपि । इह द्विधा जीवनदीपरिणतिरूपं स्रोतः-संसार पन्त कथयन्तीतियाणा पित्रोरपि पिण्डस्य की ॥१७७॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy