SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे शपदे ॥१७६॥ भावितात्माऽपारसंसारपातभीतो निष्कलङ्कमब्रह्मविरतिव्रतं परिपालयन् दिनान्यनैषीत् । 'सक्कथुइ आणा' इति अथ आज - | कदाचिच्छकस्तदीयदृढव्रताभिप्रायमवेत्य सौधर्मसभायामुपविष्टस्त्रिविष्टपसदामग्रतः तस्य स्तुति श्लाघालक्षणां चकार-1माने..यथैष भीमकुमारः संक्रन्दनसहायैः सुरैरपि जगज्जनताचित्तचमत्कारकारणसौभाग्यादिगुणान्वितोऽपि ब्रह्मचर्यपरिपाल-15 का उदा० नारूपायाः सर्वज्ञाज्ञायाश्चालयितुं न शक्यः, किं पुनर्मानवादिभिर्वराकैः। 'देवायल्लगगणिया' इति । ततो देवेन 'आयलगत्ति देशीभाषया मदनज्वरातुरशरीरा वेश्या विकुळ दर्शिता । भणितश्च तजननीरूपधारिणा तेन-ममात्यन्तवल्लभेयं सुता त्वया असंपाद्यमानसमीहितसिद्धिरितिकष्टकालदशां प्राप्ता नियतं व्यापद्यते । निष्कृप! स्त्रीहत्योपेक्षकत्वेन हे निर्दय ? अधर्मस्तथाविधानुष्ठानेनाप्यसाध्यसिद्धिः सम्पत्स्यत इति ॥ २४८॥४॥ एवमुक्तस्यास्य व्याघ्रदुस्तटीन्यायमाकलय्य आज्ञाबहुमानकरणाद् यदभूत् तदाह-'आणाभावणजोगा' इति । आज्ञायास्तीर्थकृद्वचसो भावनाऽऽलोचना, यथा-"अपकारपरा एव, योषितः केन निर्मिताः । नरकागाधकूपस्य, समाः 8सोपानपंक्तयः? ॥१॥ दोषाणां राशयो ह्येताः, पराभूतेः परं पदम् । मोक्षाध्वध्वंसकारिण्यः, प्रत्यक्षा नूनमापदः॥२॥ एता हसन्ति च रुदन्ति च कार्यहेतोविश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः॥३॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा | जंति दुग्गइं॥४॥” इत्यादि, ततस्तया आज्ञाभावनया योगः-सम्बन्धस्तस्मात् सकाशात् किमित्याह-रागाभावः त ॥१७६॥ अभिष्वङ्गनाशोऽस्य धीरस्य वर्तते । तथा; आज्ञाबहुमानादेवैवं विचारितवानसौ, यथा-'वयभंसपाव'त्ति व्रतभ्रंशे-ब
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy