SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ शपदे शुद्धाज्ञाविहीनानां क्रियाफलशून्यता. श्रीउपदे- गुरुपूजनम् । विशुद्धा शीलवृद्धिश्च, पुण्यं पुण्यानुवन्ध्यदः॥१॥" सम्यग्-यथावद् अवसेयमिदम् । न हि पूर्णकारणा- रब्धा भावाः कदाचिद् निरनुबन्धा भवितुमर्हन्ति, अन्यथा तत्तयाऽनुपपत्तेः॥ २४०॥ ननु क्रियामात्रमप्याज्ञावहुमानशून्यानां कथं ज्ञायते? इत्याशंक्याह;॥१७४॥ किरियामेत्तं तु इहं जायति लद्धादवेक्खयाएऽवि । गुरुलाघवादिसन्नाणवज्जियं पायमियरेसिं ॥२४॥ 5 क्रियामानं पुनरुक्तरूपमिह-दरभव्येष्वभव्येषु च जायते लब्ध्याद्यपेक्षयापि, इह लब्धिर्वस्त्रपात्रकीादिलाभलक्षणा गृह्यते, आदिशब्दात् स्वजनाद्यविरोधकुललज्जादिग्रहः, तान्यप्यपेक्ष्य स्यात् । गुरुलाघवादिसंज्ञानवर्जितं गुणदोषयोः 28 प्रवृत्तौ गुरुलाघवमादिशब्दात् सत्त्वादिषु मैत्र्यादिभावग्रहस्तेषु यत्संज्ञानं शुद्धसंवेदनरूपं तेन विनिर्मुक्त, प्रायो-वाहुल्येने। तरेषां-शुद्धाज्ञावहुमानविहीनानामिति ॥ २४१॥ 8 एत्तो उ निरगुंबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादियदाणाइसु जहा तहा हंत एयपि ॥२४२॥ ___ इतस्तु-क्रियामात्रात् पुनर्निरनुवन्धम्-उत्तरोत्तरानुबन्धशून्यम् , अत एव 'मिम्मयघडसरिसमो' इति मृत्तिकामय* घटसदृक्षं फलं पुण्यवन्धलक्षणं ज्ञेयम् । पुनरपि दृष्टान्तान्तरेण भावयति-कुलटाया-दुश्चारिण्याः स्त्रिया द्विजदानादयो- 5 ब्राह्मणविभववितरण-पर्वदिवसोपवास-तीर्थस्नानप्रभृतयो धर्मक्रियाविशेषास्तेषु यथा निरनुवन्धं फलं, तथा, हन्तेति कोमलामंत्रणे, एतदपि क्रियामात्रजन्यं पुण्यमिति ॥ २४२॥ ROSHEGHOSSGAISRI ॥१७४॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy