SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीउपदेशपदे ॥ १६९ ॥ चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं धर्मवीजमनुत्तमम् ॥ १ ॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ॥ २ ॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ ३ ॥ भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥ ४ ॥ लेखना पूजना दानं श्रवणं वाचनोद्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ॥ ५ ॥ दुःखितेषु दयाऽत्यन्तमद्वेपो गुणवत्सु च । औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥ ६ ॥" इत्यादि ॥ २२५ ॥ अत्रैव दृष्टान्तमाहः – as aणणार्यं एत्थं बोहीऍ पत्तिविग्धकरं । तं चेव उ कुसलेहिं भावेयवं पयत्तेणं ॥ २२६ ॥ श्रूयते च - निशम्यते पुनः सर्वज्ञप्रणीतागमे स्तेन ज्ञातं - चौरोदाहरणमत्र - प्रस्तुते बीजाधाने वक्तुमारब्धे सति 'बोधिप्राप्तिविघ्नकरं ' बोधिप्राप्तेर्बोधिविघ्नस्य च कारकपुरुषद्वयसूचकत्वेन तत्कारकं । तदेव तुशब्दाद् अन्यानि च धनसार्थवाहादिज्ञातानि कुशलैः - विद्वद्भिर्भावयितव्यं-मीमांसनीयं प्रयलेनेति ॥ २२६ ॥ तदेव गाथात्रयेणाह : कोविट्ठय गाढपीती पाएण तुल्लफलसिद्धी । वीरोसरणे सवणं बोहि अभावेसु य विसेसो ॥२२७॥ हरिसो मज्झत्थत्तं परोप्परं चित्तजाणणा भेओ । पुच्छा अबोहि नेहे बहु जोगोऽबीजगो कह णु ? ॥२२८॥ आज्ञापरतंत्राणांकर्तव्योपदे शः ॥ १६९ ॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy