SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ पारयितव्या विमर्शनीया पुनः कुशलेन । अन्यत्राप्युक्तम्-“यस्माद् यो यस्य योग्यः स्यात्, तत्तेनालोच्य सर्वथा । प्रारब्धव्यमुपायेन, सम्यगेष सतां नयः" ॥१॥ २२० ॥७॥ है योग्यारंभमेवानयोर्भावयति; कप्पेऽतीते तक्किरियजोगया फासिया महागिरिणा। तह गच्छपालणेणं सुहत्थिणा चेव जतितत्वं ॥२२१॥ 31 कल्पे-जिनकल्पे जम्बूनाममहामुनिकालव्यवच्छिन्नत्वेनातीते सति तत् क्रियायोग्यता-जिनकल्पानुकाररूपा स्पृष्टा| निषेविता महागिरिणा । तथेति पक्षान्तरोपक्षेपार्थः । गच्छपालनेन-सारणावारणादिना गच्छानुग्रहकरणरूपेण सुहस्तिना ॥ च तक्रियायोग्यता स्पृष्टा । सम्यक्परिपालितगच्छो हि पुमान् जिनकल्पयोग्यो भवतीति गच्छपरिपालनमपि परमार्थतो जिनकल्पयोग्यतैवेति । निगमयन्नाह-एवेत्यनुस्वारलोपादेवं-भणितपुरुषन्यायेन यतितव्यम् उद्यमः कार्यः सर्वप्रयो जनेषु ॥ २२१ ॥ २ मम्प्रतीत्थं प्रवृत्ती फलमाह; एवं उचियपवित्ती आणाआराहणा सुपरिसुद्धा । थेवावि होति बीयं पडिपुन्नाए ततीए उ ॥ २२२ ॥ ॥2 एवम् आर्यमहागिरि-आर्यसुहस्तिन्यायेन उचितप्रवृत्तिः-स्वावस्थोधितानुष्ठानारम्भरूपा, आज्ञाराधनाद्-अर्हद् वचनानुपालनात् सुपरिशुद्धा-अत्यन्तममलीमसा स्तोकाऽपि-तथाविधकालक्षेत्रादिवलविकलतयाऽल्पापि, किं पुनः प्रभूताः |
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy