SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आराध्य-आराधनामानीय तृतीयं-भत्तपरिन्ना इंगिणि पाउवगमणं च होइ कायवं' इत्यनशनकममपश्य पादपोपगमननामकमनशनविधि सः महागिरिःकालगतस्तत्र-गजाग्रपदके महासत्त्व:-प्रशस्तवीर्यः वैमानिकेपु देवेषु मतिमान-प्राज्य प्रज्ञापनप्रधानः उपपन्नो-लधजन्मो जातः ऋद्धियुक्त-परिवारादिविभूतिभाजनेषु ॥ २१३ ॥ 51 प्रयार्यसुहस्तिशेषवक्तव्यतामाह;15 इयरो उजेणीए जियवंदण वसहिजायणा साहू। भदागेहम्मी जाणसालत्थाणं णलिणिगुम्मे ॥२१४॥ १॥ सवणमवंतिसुकुमाल विम्हय सरणं विरागगुरुकहणा। पव्वमि उस्सुगोऽहं करेमि तह अणसणं सिग्धं२१५ । जणणीपुच्छमणिच्छे मा हु सयंगहियलिंगमो दाणं । कथारिंगिणि सिवपेल्ल जाम जाणूरुपोह मओ॥२१६ र अहियासिऊण तग्गयचित्तो उववन्नगो तहिं सोउ। गंधोदगादि गुरुसाहणं च भद्दाए वहुयाणं ॥२१७॥ ४॥ गोसम्मि तहिं गमणमयकिरीया देसणा गुरूणं च । पवयणं णावन्नातीएपुत्तोत्ति आयतणं॥ २१८ ॥५॥ एमादुचियकमेणंअणेगसत्ताणचरणमाईणि। काऊण तओऽवि गतो विहिणाकालेण सुरलोयं ॥२१९॥६॥ दुण्हवि जहजोगत्तं तहा पवित्ती अणेगहा एसा । भणिया णिउणमतीए वियारियवा य कुसलेण ॥२२० | कालगयम्मि महागिरिमुणिवसहे अह कयाइ विहरतो । जियपडिमवंदणहेउमागओ दुत्थियत्थकरो ॥१॥ सुरी SestKEKKAKKARACK
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy