________________
कालेन बहुकेन पथवर्षकलक्षणेन गतेन सता भोजनपूर्व तथैव समर्पणकाल इव सर्वस्ववन्धुलोकप्रत्यक्षं याचा कृता मालिकणानाम् । तत्र च प्रथमा उज्झिका वधूः स्मरणविलक्षा प्राक्कालाप्र्पितानां तदैव स्मरणेन विलक्षा तदवस्थसमपाणीयाभावात् किंकर्तव्यतामूढा संजाता। तथेति प्राग्वत् स्मरणविलक्षव द्वितीया भोगवती समभूत् । तृतीयया हारक्षिकया समर्पणं रत्नकरण्डाद् आकृष्य शालिकणानां कृतम् ॥ १७६ ॥५॥ है घरमया रोहिण्यभिधानया च वध्या कुश्चिकाः शालिकोठागारसम्बन्धिन्यः क्षिप्ताः धनश्रेष्ठिचलनकमलयुगलान्ते ।
भणितं च तया युप्मवचनपालना मया कर्त्तव्या, सा एवं चियत्ति एवमेव कृता भवति, प्रतिवर्षे वपनेन वृद्धिं नयनात् । इतरथा शक्तिविनाशात् प्ररोहसामर्थ्य क्षयाद् न सम्यक् तव वचनपालना कृता भवतीति ॥ १७७ ॥६॥
तवन्धनां वधूस्वजनानामभिधानं भणनं कृतं धनेन, यथा-यूयं कल्याणसाधका मे मम इत्यस्माद् हेतोः, किं युकमत्रयविधे वधूसमाचारे मम कर्तुम् ? ततस्ते वधूस्वजनाः 'आहुत्ति आहुरुक्तवन्तः यथा त्वं मुणसि यद् अत्रोचित-5 | मिति ॥ १७८ ॥७॥ हा ततश्च कजयोज्झन-जट्टन-भाण्डागार-गृहसमप्पणा यथासङ्ग्यमासां वधूनां निजकार्य श्रेष्ठिना कृतम् । तत्र कज्ज
योग्झनं गृहकचबरशोधनम् । शेपं सुगमम् । साधुवादश्च जनश्लाघारूप: सर्वत्र विजृम्भितः श्रेष्ठिन इति ॥१७९॥८॥ zा अनुबन्धप्रधानानि शुभप्रयोजनानि स्वं स्वरूपं लभन्त इति मनसि समाधाय 'अणुवंधं चेव जत्तेणं' इति गाथावयवं पिरोण भावयन्नाहा
SOCIALIZAREA
SAU SEG