SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ कालेन बहुकेन पथवर्षकलक्षणेन गतेन सता भोजनपूर्व तथैव समर्पणकाल इव सर्वस्ववन्धुलोकप्रत्यक्षं याचा कृता मालिकणानाम् । तत्र च प्रथमा उज्झिका वधूः स्मरणविलक्षा प्राक्कालाप्र्पितानां तदैव स्मरणेन विलक्षा तदवस्थसमपाणीयाभावात् किंकर्तव्यतामूढा संजाता। तथेति प्राग्वत् स्मरणविलक्षव द्वितीया भोगवती समभूत् । तृतीयया हारक्षिकया समर्पणं रत्नकरण्डाद् आकृष्य शालिकणानां कृतम् ॥ १७६ ॥५॥ है घरमया रोहिण्यभिधानया च वध्या कुश्चिकाः शालिकोठागारसम्बन्धिन्यः क्षिप्ताः धनश्रेष्ठिचलनकमलयुगलान्ते । भणितं च तया युप्मवचनपालना मया कर्त्तव्या, सा एवं चियत्ति एवमेव कृता भवति, प्रतिवर्षे वपनेन वृद्धिं नयनात् । इतरथा शक्तिविनाशात् प्ररोहसामर्थ्य क्षयाद् न सम्यक् तव वचनपालना कृता भवतीति ॥ १७७ ॥६॥ तवन्धनां वधूस्वजनानामभिधानं भणनं कृतं धनेन, यथा-यूयं कल्याणसाधका मे मम इत्यस्माद् हेतोः, किं युकमत्रयविधे वधूसमाचारे मम कर्तुम् ? ततस्ते वधूस्वजनाः 'आहुत्ति आहुरुक्तवन्तः यथा त्वं मुणसि यद् अत्रोचित-5 | मिति ॥ १७८ ॥७॥ हा ततश्च कजयोज्झन-जट्टन-भाण्डागार-गृहसमप्पणा यथासङ्ग्यमासां वधूनां निजकार्य श्रेष्ठिना कृतम् । तत्र कज्ज योग्झनं गृहकचबरशोधनम् । शेपं सुगमम् । साधुवादश्च जनश्लाघारूप: सर्वत्र विजृम्भितः श्रेष्ठिन इति ॥१७९॥८॥ zा अनुबन्धप्रधानानि शुभप्रयोजनानि स्वं स्वरूपं लभन्त इति मनसि समाधाय 'अणुवंधं चेव जत्तेणं' इति गाथावयवं पिरोण भावयन्नाहा SOCIALIZAREA SAU SEG
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy