SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ शपदे श्रीउपदे-16 ताराओ॥१५॥ तं चेव अप्पणा पेच्छमाणओ कह भणसि जह निहओ । एस अपेच्छिज्जतो अहो! महामूढया तुज्झ8| पर्वतक ॥ १६ ॥ तत्तो बहुलाए चउद्दसीए पत्ताए णारओ भणिओ । जह एस तए भद्दय! हतबो एवमेवंति ॥ १७॥ बहुम- नारदनियगुरुवयणो ताहे सो जाइ जेसु ठाणेसु । काणणसुरभवणाइसु पेच्छंति वणस्सइसुराई ॥१८॥ इय चिंतंतेण न किंचि निह० ॥१४३॥ * अत्थि ठाणं न जत्थ दीसेज्जा । कोई केणइ ता णूणमेस वज्झो न गुरुआणा ॥ १९॥ आगंतुणं गुरुणा निवेइया परि5 णई णिया सवा । तस्स सुओच्चियपन्नत्तणेण संतोसमणुपत्तो ॥२०॥ भणितं च तेन-"उदीरितोऽर्थः पशुनापि गृह्यते से द हयाश्च नागाश्च वहन्ति नोदिताः। अनुक्तमप्यूहति पण्डितो जनः परेगितज्ञानफला हि बुद्धयः॥१॥" भणिऊण तओ न कस्सइ रहस्समेयं पयासणिजंति । णो सद्दहति जेणं मूढा, कहियंपि तत्तपयं ॥२१॥ इय नायमइविसेसेण तेण गुरुणा | निसेहिओ पुत्तो । इयरो वेयज्झयणेऽणुमन्निओ उचियपन्नोति ॥ २२ ॥ अथ गाथाक्षरार्थ:-'वेयरहस्सपरिच्छा' इति वेदरहस्याध्ययने प्रस्तुते जाताशङ्केनोपाध्यायेन परीक्षा द्वयोश्छा। त्रयोः कर्तुमारब्धा । 'जोगच्छागत्ति' त्ति योगेन युक्त्या न तु सत्यरूप एव छागश्छगलक उपस्थापितः । इति पूरणे। 5 ॐ तत्र हन्तव्यो यत्र न पश्यति कोऽपि । गुर्वाज्ञा अध्यापकोपदेशरूपा वर्तते । ततोऽत्र गुर्वाज्ञायां यतितव्यमलनीय त्वात् तस्या इति परिभावितं द्वाभ्यामपि ॥ १६९ ॥ ___ एकेन पर्वतकेन प्रसरणं प्रसर्पणं जनस्य प्रसारः स यत्रास्ति स प्रसारिकः तत्प्रतिषेधाद् अप्रसारिकः स चासौ ॥१४३॥ ॐ देशश्च भूभागस्तत्र अन्यलोकासञ्चारे रथ्यामुखादावित्यर्थः, व्यापादितः प्रयत्नेन गाढादरेण महत्या निष्कृपवृत्त्येत्यर्थः। SOLISEOSTUS648649676 GHOSHIQAUGAUSAUGOGISK
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy