SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ -60 श्रीउपदे 65 बुधकर्त पदे ॥१४२॥ * MARISHISTORISCHIO ** मित्राणि को देशः को व्ययागौ। कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहर्मुहः॥१॥” इति । अनुचितारम्भस्य निष्फ-. लत्वेन चित्तविषादाद्यनेकानर्थसार्थप्रदानप्रत्यलत्वात् अनुबन्धं चैवानुबन्धमपि च तादात्विककार्यसिद्धावप्युत्तरोत्तरफल-2 व्यप्र० रूपं यत्नेन महता आदरेण आलोचयतीति । यतः-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः तत्रान्वयपण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥” इति ॥ १६७॥ व्यतिरे० बुज्झति य जहाविसयं सम्मं सवति एत्थुदाहरणं । वेदज्झयणपरिच्छाबडुगद्गं छागघातम्मि ॥१६॥ बुध्यते निर्णयति । चः समुच्चये। ततो न केवलमालोचयति, बुध्यते च यथाविषयं वोद्धमिष्टवस्त्वंशरूपविषयानतिक्रमेण सम्यक् संशयविपर्यासबोधदोषपरिहाराद् ऐदम्पर्यशुद्धं सर्व धर्मार्थादिवस्तु । इति वाक्यपरिसमाप्तौ । अत्र सम्यग् है यथाविषयबोधे तद्विपर्यये चोदाहरणं ज्ञातं वेदाध्ययनपरीक्षाबटुकद्विक-वेदाध्ययने उपस्थिते उपाध्यायेन परीक्षायां कोऽनयोमन्निरूपितार्थस्य यथावद् बोद्धा तदितरो वेतिरूपायां मीमांसायां प्रक्रान्तायां समादिष्टं बटुकद्विकं पर्वतकनारदलक्षणम् ; क्वेत्याह-छागघाते पशुवधे ॥ १६८॥ ___ एतदेव भावयन्नाह;वेयरहस्सपरिच्छा जोगच्छाग त्ति तत्थ हंतवो। जत्थ ण पासति कोई गुरुआणा एत्थ जतितवं ॥१६९॥ ॥१४२॥ एगेणमप्पसारियदेसे वावादितो पयत्तेण । अन्नेण उ पडिसेहो गुरुवयणत्थो त्ति नेव हतो ॥ १७०॥ *** **
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy