SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीउपदे शपदे ॥१३७॥ HOSES SOOSENSIUSERID 96456 ॐ धूलिकिरियामाणं गुलपलघयकरिससंनिरूवणया। देवपसादो बहुमन्नणत्ति थिरपण्णणाणत्थं ॥१५४॥ सुमतिह० टाराधिवासपेसण सबुत्तम तप्परिक्ख खररोमो। णो उत्तिमोत्ति णाणे पसाय माणादिवुड्डित्ति ॥१५५॥ कन्नारयणे चे वयणादारब्भ सोणिछिवणंति । धीरत्तणओ वेसासुयणाण पसायवुडित्ति ॥ १५६ ॥ कुण सेइयं वलं तह घयस्स चत्तारि चेव य गुलस्स। वणियसुयपरिन्नाणाण ताव कोवो जणणिपुच्छा १५७। वेसमणे अहिलासो उउण्हायाए उ सेट्टिपासणया। संभोगो च्चिय अन्ने ण ताव एत्तो उ संसिद्धो ॥१५८॥ | पन्नवणमप्पगासण ण एत्थ दोसो त्ति कम्मभावाओ। कुसलो त्ति तेण ठवितो मंती सवेसिमुवरिं तु १५९ ।। ___ अथ गाथाक्षरार्थः;-मण्डलसिद्धिस्तथाविधमगधादिदेशस्वामित्वलक्षणा राज्ञः समुद्रदेवस्य प्रथममभूत् । तस्य च दा मन्त्रिगवेषणपरस्य केनचिच्छिष्टं कथितम् । किमित्याह-सुमतिनामा द्विजवरो ब्राह्मणवरः समस्ति । कीदृश इत्याहप्राज्ञो बुद्धिमान् अतिशयेन शेषबुद्धिमंजनापेक्षया । अंधश्च नयनव्यापारविकलः॥१५१॥ ततस्तस्य सुमतेरानयनमकारि । ततः 'चारुगपक्खम्मि'त्ति चारुकायाः प्रधानहस्तिन्याः स्वयमेव राज्ञाऽऽरूढायाः पक्षे द्वितीयभागे चटापनमारोपणं कृतम् । तस्य परीक्षार्थ प्रज्ञातिशयस्य पक्का परिणतफला पथि वदरी समस्ति । तत्फ लानि भक्षणीयानि भणित्वा नरेन्द्रचलने नरेन्द्रस्य राज्ञश्चलने गन्तुं प्रवृत्तौ सत्यां प्रतिषेधः एतेन विहितः ॥ १५२॥ # कथमित्याह-न नैव शुभा एषा बदरी । यतः 'विन्नासियम्मि'त्ति विन्यासः परीक्षा कृता । तथा चैवं वृत्ते कथं ॥१२७॥
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy