SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ एमेवं थूलभद्दे उक्कडरागो सुकोस पच्छाओ। वक्खेवतोण भोगा चरणं पि य उभयलोगहियं ॥१४॥ 1 एवमेव प्रकृतबुद्धौ स्थूलभद्रः प्रागेव कथितविस्तरवृत्तान्तो ज्ञातं विज्ञेयम् । स च उत्कटरागः 'सुकेस' त्ति सुको यायां वेश्यायामभूत् । पश्चात् स नन्दराजामन्त्रितः सन् परिभावितवान् , यथा मन्त्रिपदाङ्गीकारे व्याक्षेपतो राजकार्य व्याकुलतया न भोगा भविष्यन्ति । भोगार्थ च राज्याधिकारचिन्ता क्रियते । ततः 'चरणपि यत्ति चरणमेव चारित्रहमेव उभयलोकहितं वर्त्तते इति तदेव तेन कृतमिति ॥ १४०॥ ३णासेक सुंदरीणंद भाइरिसि भाणभक्ख निग्गमणं । मंदर वाणरि विज्जा अच्छर धम्मम्मि पडिवत्ती१४१ । नासिकं नामपुरं समथि दक्खिणदिसातिलयभूयं । विवड्डजणविलासं च लुत्तसयलालयाऽलोयं ॥१॥पाविय अमंददविणो मणुनतारुन्नओ तहिं आसि । नंदो नामेण वणी बहुमाणपयं पुरजणाण ॥२॥ सवंगसुंदरंगी नियलायण्णावगणियन्नजणा । नामेण सुंदरी तस्स आसि भज्जा पणयसज्जा ॥३॥ अन्नेवि संति नंदा तत्थाणंदियमणा जणाण परं। सो सुंदरीए संदाणिउप न खणं विणा तीए॥४॥ लहइ धिई लोगेणं पइट्ठियं तस्स सुंदरीनंदो । इय नामं विसयासेवणेण गच्छति तस्स दिणा ॥५॥ पुर्वपि य तव्भाया पबइओ सो सुणेइ परदेसे । जह सो सहोयरो सुंदरीए मे दरमणु कारत्तो॥६॥ तो मेन जुत्तमेसो उवेक्खि साहिऊण नियगुरुणो । सो तस्स पाहुणत्तेण आगओ लद्धनिलओ य॥७॥ उ.प.म २०|| भिक्खाकाले पत्तो गिहम्मि पडिलाभिओ वहुविहेहिं । भोयणविहीहिं मुणिणावि पत्तयं तस्स हत्थम्मि ॥८॥ दिन्नं SAHAS२ कर
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy