SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ वि अच्चंतनिरुद्धसबजोगस्स । मणवंच्छियत्थसिद्धी जाया णिवाणलाभेण ॥ ३३ ॥ एवं च तीए सुविणे नरए सग्गे य| दरिसयंतीए । देवीए देवभावं गयाए परिणामिया बुद्धी॥ ३४ ॥ इति ॥ अथ गाथाक्षरार्थ:-'देवी'च इति द्वारपरामर्शः। सा च पुष्पवत्यभिधाना। तत्र च 'पुप्फचूला जुवलग'त्ति पुष्पवती देवी युगलकं पुष्पचूलः, पुप्फचूला च इति अभिधानं अपत्ययुगं प्रसूता। तयोश्च परस्परसंजातनीवाहयोः पप्पचलाभर्तृविषये 'रागम्मित्ति दृष्टे रागे सति मात्रा देवीभूतया 'नरयसुरसुमिणे' इति नरकाः सुरविमानानि च तत्प्रतिबोधनार्थ स्वमे प्रदर्शितानि । 'पुच्छा अण्णियवोही' इति ततः पृच्छा तेषां अनिकापुत्राचार्यान्ते कृता । बोधिश्च लब्धःप्रवजितायाश्च तस्याः 'केवल'त्ति केवलज्ञानमुत्पन्नम् 'भत्तम्मि'त्ति केवलबलेन च भक्ते आनीयमाने लब्धस्वरूपेण मरिणा तन्निषेधे कृते 'सिज्झणया' इति गङ्गामुत्तरतः सूरेः सिद्धिः सम्पन्नेति ॥ १३१॥ उदिओदय सिरिकंता परिवाइय अण्णराय उवरोहे ।जणमणुकंपा देवे साहरणं णियगनयरीए ॥१३२॥ 31 सिरिउमभसामिकेवललच्छीलाभुच्छलंतमाहप्पे । सयलपुराण सुराले पुरम्मि सिरिपुरिमतालम्मि ॥१॥ उदिओ दयाभिहाणो निच्चं उदिओदओ निवसिरीए । राया अहेसि जियरायदेवपयपउमपणयपरो ॥२॥ देवी सिरिकता समु वसंतमिच्छत्तमोहविसमवसा। जिणसासणविहियायारसेवणासन्नकयकुसला ॥३॥ कइयाइ तीए अंतेउरम्मि परिवा3/इया नियं धम्मं । नस्थियवायसरूवं पवंचओ कहिउमाढत्ता ॥ ४ ॥ पारगयवयणकुसलाए तीए सा निजिया सहेऊहिं । तक्सणमेव विलक्खा जाया दासीहिं हसिया य ॥५॥ निन्बूढा य पएसा तत्तो गाढं पओसमावन्ना । वाणारसीपुरीए
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy