SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ शपदे श्रीउपदे- पई करेमि त्ति तस्स आसाए कि किलिस्सामि । सिट्ठममच्चेण तओ तदेव अह अन्नराईहिं ॥ ३४ ॥ सद्धिं घडामि किंवा कुमारहा. नवत्ति पुर्व इमं विचिंतंतो। मिठणवि इय भणियं अहंपि सीमालराईहिं ॥ ३५ ॥ आणेह पट्टहत्धि अहवा मारेहि इइ वहं वुत्तो । संसयदोलाचलचित्तवित्तिओ संठिओ य चिरं ॥ ३६॥ अह तेसिमभिप्पायं जाणिय तुटेणं पुंडरियरण्णा। ॥१०॥ दिणाणुना जं भे! पडिहासइ तं करेहि ति ॥ ३७॥ एवंविहं अकिच्चं कार्य केवच्चिरं वयं कालं । जीविस्सामोत्ति पयंपिऊण संजायवेरग्गा ॥ ३८॥ खुड्डगकुमारमूले सबेवि य तक्खणेण पवइया। तेहिं च सह महप्पा विहरइ सो सयलजगपुज्जो ॥३९॥ इय खुड्डगस्स एसा बुद्धी परिणामिया मुणेयवा । रायसुयमंतिमिठिलसिरिकताणंपि एमेव ॥४०॥इति ॥ __ अथ गाथाक्षरार्थः,–'कुमरे' इत्यनेन कुमार इति द्वारपरामर्शः । साकेतनाम्नि नगरे 'पुंडरि'त्ति पुण्डरीको नाम राजा अभूत् । 'भा' इति भ्राता च लघुः कण्डरीकः। अन्यदा च पुण्डरीकस्य 'इत्थिरागि'त्ति स्त्रियां कण्डरीकजायायां रागोऽभिष्वङ्गः सम्पन्नः। तस्याश्च निरूपितवृत्तान्तेन 'पइमरणनासपवजा' इति पत्युः मरणे स्वयं च नाशे विहिते प्रव्रज्या समभूत् । 'खुड्डग'त्ति प्रागेव आपन्नसत्त्वभावत्वाच्च तस्याः क्षुद्रकः शिशुः पुत्ररूपः समुदपादि। लक्खण'त्ति राजलक्षणवान् 'दिरका' इति समये च दीक्षा याता । तस्य यौवनकाले च 'भंगे' परिषहाभिभवे 'गम'त्ति पितृव्यसकाशे गमनं सम्पन्नम् । तत्र च 'गीय'त्ति गीतिकाश्रवणात् 'चउवोही'त्ति क्षुल्लकस्य चतुण्णां चान्येषां बोधिः सन्मार्गलाभः समजनीति ॥१३०॥ है देवीयपुप्फचूलाजुवलग रागम्मि नरयसुरसुमिणे। पुच्छा अण्णियबोही केवल भत्तम्मि सिज्झणया १३१४ ॥१०.॥ सिरिपुप्फदत्तनयरे पयंडरिउपक्खदलणदुल्ललिओ। आसी महानरिंदो नामेणं पुप्फकेउत्ति ॥१॥ देवी से पुप्फवई 9425*555
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy