SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ॥ नमः श्रुतदेवतायै ॥ 8 अध कर्मजावुद्धिज्ञातानि; कम्मयबुद्धीएवि हु हेरपिणयमातिया तदव्भासा। पगरिसमुवेति तीसे तत्तो णेयम्मि लहु सिद्धी ॥२१॥ र कर्मवुद्धावपि ज्ञातान्युच्यन्ते । तत्र च-'हेरन्नियमाइया' इति-हैरण्यिकादयः सौवर्णिकप्रभृतयः कारवः किमित्याह-10 |-तदभ्यासात् सुवर्णघटनादिकर्मणां पुनःपुनरनुशीलनात् प्रकर्षमतिशयमुपयान्ति प्रतिपद्यन्ते । तस्याः प्रस्तुतबुद्धेस्ततः । प्रकर्षाज्ञये सुवर्णादौ लघु झटित्येव सिद्धिः सुवर्णघटनादिगोचरा तेषां संपद्यत इति ॥ २१॥ है। एतदेव भावयितुमाह हेरण्णिओ हिरणं अन्भासाओ णिसिंपि जाणेइ । एमेव करिसगोवि हु बीयक्खेवाति परिसुद्धं ॥२२॥ है। हैरण्यिकः हिरण्यपण्यप्रधानो वणिग् हिरण्यं दीनारादिरूपकरूप अभ्यासात् पुनःपुनरनुशीलनान्निश्यपि रात्रावपि । जानाति, यथेदं सुवर्ण पलादिप्रमाणं च वर्त्तते । 'एमेव'त्ति एवमेव 'करिसगोविह'त्ति कर्षकोऽपि कृषीवललोकः बीजक्षे. पादि बीजक्षेपं मुद्गादिवीजवपनरूपम् , आदिशब्दात् क्षेत्रगुणान् , तुल्यान्तरतया च बीजनिपातमुध्वमुखमधोमुखं पाव |जानाति कीदृशमित्याह-परिशुद्धमविसंवादि, अभ्यासादेव । अत्र चेदमुदाहरणम्:-क्वचिन्नगरे केनचिद् म्लेच्छाचाहरिणा मलिम्लुचेन कस्यचिद्दविणपतेर्वेश्मनि रात्रौ क्षात्रमष्टपत्रपद्माकारं पातितम् । निष्कृष्टश्चार्थसारः। प्रभाते च स्वक సాకటం
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy