SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ मिदम् , यथा-"वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे, न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा । भवति चा पुनर्भयान भेदः फलं प्रति तद्यथा, प्रभवति मणिविम्वग्राही शुचिर्ने मृदादयः" इति । अत्र च येपां सम्यक् शास्त्रं परिणमितं तस्य वैनयिकी बुद्धिरितरस्य तु तदाभासेति ॥ ७॥ पत्थेव अत्थसत्थे कप्पगगंडाइछेदभेदणया। जक्खपउत्ती किच्चप्पओय अहवा सरावम्मि ॥८॥ I सेणियराए तह कोणिए य पंचत्तमुवगए संते । कोणियसुओ उदाई पाडलिपुत्तं पुरमकासि ॥१॥ चंडपयावो दिसिमंडलाइं सव्वाई तविउमारद्धो। मउलावियरिवुकइरवखंडो सो चंडकिरणो व्व ॥२॥ परिपूरियभंडारो गयाइचउरंगसादणमणाहो । सामाइनीइनिउणो परिपालइ रजमणवजं ॥ ३ ॥ तह तन्विहगुरुपायारविंदसेवोवलद्धसंमत्तो। पसमाइगुणमणीणं पच्चक्खो रोहणगिरि व्च ॥ ४॥ तम्मि पुरे कारवियं पुरवाहीए मणोहराकारं। हिमगिरिसिहरुत्तुंगं भुवणं सिरिवीयरायस्स ॥ ५ अट्टाहियाइमहिमानिच्चारंभेण मणभिरामेण । साहुपयपूयणेण यदीणाणाहाइदाणेण ॥६॥ सम्ममणुब्बयपरिपालणेण तह पोसहाइकरणेण । तेण जिणिंदपणीओ धम्मो परमुन्नई नीओ ॥ ७ एत्तो च्चिय जो तित्थयरनामकम्मं तिलोयमहिमंग। बंधेसु जेण भणिया ठाणे तब्बंधिजियसंखा ॥८॥जहा-"सेणिए-सुपास-पोट्टिलदहार-संख-सयगा उदाई य। सुलसा य साविया रेवई य नव वीरतित्थम्मि" (१) सब्वे दंडनिवइणो तेणुग्गाए नि याए आणाए । आणाविजंता निच्चमेव खिज्जति चित्तेण ॥९॥ कत्तो चिय अवराहा एगो भूमीवई सपरिवारो। उदाRIलियनियदेसो विहिओ देसंतरावासी ॥ १०॥ पत्तो उज्जेणीए जाओ सेवापरो तदहिवइणो। भणियं च अपणया तेण
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy