SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ - कट विनान्तरेण इत्येपा आज्ञा राज्ञा प्रहिता। तत आदर्शके दर्पणे यन्निजमेव प्रतिविम्वं प्रतिकुक्कटतया संभावितं तेन तस्य प्रयोगो व्यापारः तेन संपादना घटना आज्ञायाः कृता रोहकेण, नवरं केवलं नान्यप्रयोगेणेत्यर्थः। स हि मुग्धनया निजप्रतिविम्वमेव प्रतिकुकुटतया संभावयन् संपन्नतीव्रमत्सरतया संजातोत्साहो युध्यति, न च कथंचिद् भज्यत इति ॥ ५७ ॥ ३ ॥ है तिल्लसममाणगहणं तिलाण तत्तो य एस आदेसो।आदरिसगमाणेणं गहणा संपाडणमिमस्स ॥५॥ तलममेन मानेन ग्रहणं तिलानाम् , इदमुक्तं भवति-येन मानेन मदीयानेतांस्तिलान् कश्चिद् गृह्णाति तेनैव तैलम प्यस्य दातव्यम् , आत्मवञ्चना च रक्षणीया ततश्च पूर्वोक्तादेशानन्तरं पुनरेप आदेशः प्रेपितो महीपालेन । रोहकबुद्ध्या 11च आदर्शकमानेन दर्पणलक्षणेन प्रमाणेन ग्रहणात्तिलानाम् , उपलक्षणत्वात्तैलप्रदानाच्च संपादनमस्यादेशस्य कृतं ग्राम वृद्धः। आदर्शकेन हि तिलेषु गृह्यमाणेषु दीयमाने च तैले ग्रामेयकाणां न कदाचिदात्मवञ्चना संपद्यते, यदि परं तिल स्वामिनो राज्ञः ॥ ५८ ॥ ४॥ 13 वालुगवरहाणत्ती अदिट्ठपुवोत्ति देहपडिछंदं । किं एस होइ कत्थइ, भणह, इमं जाणइ देवो॥५९॥ ततो वालुकावरहस्य सिकतामयवरत्रालक्षणस्य आज्ञप्तिराज्ञा, दत्ता राज्ञा-यथा, वालुकावरहकः कूपसलिलसमुद्धरणार्थमिह प्रेषणीयः, रोहकव्युत्पादितैश्च तैर्भणितम् , यथा, अदृष्टपूर्वोऽयमस्माकमीदृशो वरहकः इत्यस्मात्कारणात् दत्त SARKARMIRECIRCAREER
SR No.010796
Book TitleUpdeshpad Mahagranth Part 01
Original Sutra AuthorN/A
AuthorPratapvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1979
Total Pages1008
LanguageSanskrit
ClassificationManuscript
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy