SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०८ युगवीर-निवन्धावली घटित होता है— उसमे रचमात्र भी अन्तर नही पडता - क्योकि उग्रसेन और देवसेन दोनो सगे भाई थे । फिर देवकीके 'भतीजी' होने से क्यो इनकार किया गया ? और क्यो इस उल्लेखको छिपाया गया ? क्या इसीलिये कि इससे हमारे सारे विरोधपर पानी फिर जायगा ? - देवसेन राजा उग्रसेनके सगे भाई और वसुदेवके चचाजाद भाई थे, यह बात श्रीजिनसेनाचार्यके निम्न वाक्योसे प्रकट है. - उदियाय यदुस्तत्र हरिवंशोदयाचले । यादवप्रभवो व्यापी भूमौ भूपतिभास्करः ॥ ६॥ सुतो नरपति: तस्मादुद्भूद्भवधूपतिः । यदुस्तस्मिन्भुवं न्यस्य तपसा त्रिदिव गतः ॥ ७ ॥ सूरश्चापि सुवीरश्च शूरौ वीरौ नरेश्वरौ । स तौ नरपतिः राज्ये स्थापयित्वा तपोभजत् ॥ ८ ॥ सूरः सुवीरमास्थाप्य मथुरायां स्वयं कृती | स चकार कुशद्येषु पुरं सौर्यपुरं परम् ॥ ९ ॥ शूराश्चान्धकवृष्टयाद्याः सूरादुद्भवन्सुताः । वीरो भोजकवृष्ट्याद्याः सुवीरान्मथुरेश्वरात् ॥ १० ॥ ज्येष्ठपुत्रे विनिक्षिप्त क्षितिभारो यथायथम् । सिद्धौ सूरसुवीरौ तौ सुप्रतिष्ठेन दीक्षितौ ॥ ११ ॥ आसीदन्धकवृष्टेश्च सुभद्रा वनितोत्तमा । पुत्रास्तस्या दशोत्पन्नास्त्रिदशाभा दिवश्च्युताः ॥ १२ ॥ समुद्र विजयोऽक्षोभ्यस्तथा स्तिमितसागर । हिमवान्विजयश्चान्योऽचलो धारणपूरणौ ॥ १३ ॥ अभिचद्र इहाख्यातो वसुदेवश्च ते दश । दशाहः सुमहाभागाः सर्वेप्यन्वर्थनामका ॥ १४ ॥ १. देखो, नया मंदिर, देहलीकी प्रति ।
SR No.010793
Book TitleYugveer Nibandhavali Part 2
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1967
Total Pages881
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy