SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ समय-निर्णय । १३२ wwwan खोमाणराजकुलजोऽपिसमुद्रसूरिगेच्छं शशास किल दप्रवणप्रमाण (१)। जित्वा तदा क्षपणकान्स्ववशं वितेने नागेंद्रदे ( १ ) भुजगनाथनमस्य तीर्थे (१)॥ यह पद्य तपगच्छकी पट्टावलिमें, जो जैन श्वेताम्बर कान्फरेन्स हेरल्ड, जिल्द ११, अंक ७-१० में मुद्रित हुई है, समुद्रसूरिके वर्णनमें दिया है। इसमें जिन क्षपणकोंको जीतनेकी बात लिखी है जगत्प्रसिद्धबोधस्य वृषभस्येव निस्तुषाः । बोधयन्ति सतां बुदि सिद्धसेनस्य सूक्तयः ॥ -हरिवंशपुराणे, श्रीजिनसेनः । कवयः सिद्धसेनायाः वयं तु कवयो मताः । मणयः पनरागाथाः ननु काचोऽपि मेचकाः ॥३२॥ प्रवादिकरियूथानां केशरी नयकेशरः । सिद्धसेनकविर्जीयाद्विकल्पनखराङ्करः ॥ ४२ ॥ -~-आदिपुराणे, भगवजिनसेनः । सिद्धान्तोदयश्रीधर्वसिद्धसेनं तांब्जार्क भहपूर्वाकलंकं । शब्दाब्धीन्दुं पूज्यपादं च वंदे तद्विधात्यं वीरनन्दिं व्रतीन्द्रम् ॥ नियमसारटीकायां, पद्मप्रभः । सदावदातमहिमा सदाध्यानपरायणः । सिडसेनमुनिर्जीयात् महारकपदेश्वरः ॥ रत्नमालायर्या, शिवकोटिः। (ये 'शिवकोटि' समन्तभद्रस्वामीके शिष्य 'शिवकोटि' आचार्यसे भिन्न ।) मदुक्तिकल्पलतिका सिंचन्तः करुणामृतैः ।। कवयः सिहसेनाया वयन्तु हदि स्थिताः ॥ -यशोधरवरित्रे, कल्याणकीर्ति ।
SR No.010776
Book TitleSwami Samantbhadra
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJain Granth Ratnakar Karyalay
Publication Year1925
Total Pages281
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy