SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 8. अथ श्री संघका - Ans. nnnnnnn nnarAhArAhAnna - - - चमरुप्पाउं य अहसय लिध्धा। अस्संजयाण पूा, दसविधाणं तेण कालेण ॥ अर्थ:--जिन प्रवचनमा दशे आचर्य निरूपण करू , तेनां नाम गणाव्यांजे १ उपसर्ग गर्नहरण ३ स्त्री तीर्थ ४ अन्नावित सजा, ५ कृष्ण वासुदेव अमरकंकामां गया, ६ चंड सूर्यअवतरण, हरिवंश कुलनी उत्पति, चमर उत्पात, ए एक समे एकसोने आठ सिध्ध श्रया, १० असंयति पूजा ए दशे पण श्राचर्य अनंत काले थाय. टीका:-तत्र नवानां स्वरूपं ग्रंथांतरादवसेयम् ॥असंयतप्रजाश्चर्यस्यैवदोषयोगित्वात् तदोषप्रदर्शनोदेशेन प्रकरणप्रवृत्तेः तस्य साम्राज्यमिव साम्राज्यं, यथा राज्ञः कस्यचित्सकलमंका लाधिपत्यं रिपुविजयपुरस्सरमा.श्वर्य साम्राज्यमुच्यते एव- मिहापि सुविहितजनतिरस्कारेण सकललोकस्या संयतजनाझा वशवर्तित्वं दशमाश्चर्यस्य साम्राज्यं ।। . अर्थः-तेमां नव. आश्चर्य, स्वरूप तो ग्रंथांतर थकी जाणवू. असंयति पूजा नामे दशमा आश्चर्य- अहीं उपयोगीपणुंडे माटे तेना दोष देखामवानो उद्देश करीने या प्रकरणनी प्रवृत्ति के माटे ते दशमा आश्चर्यनुं चक्रवर्ती राज्य बे, जेम को राजाने सकल मंगलन अधिपति पणुं ने शत्रुने जीतवा पूर्वक आज्ञाए करीने झैश्वर्यपणुं जेमा डे एवं चक्रवर्ति राज्य होय, एम अहीं पण सुविहित जननो तिरस्कार करवो तेणे करीने सकल लोकने असंयतिनीयाझामा वर्ताव, ए दशमा आश्चर्यनुं चक्रवर्ति राज्य बे.
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy