SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ -g. अथ श्री संघपट्टका (४६) Mim टीका:-उपप्नवैरपि ध्यानसंपल्लंपटमानसम् ॥ स निकंपं जिनं वीक्ष्य निस्तरंगपयोधिवत् ॥ १०३ ॥ प्राग्जन्मवैरसंचारवि प्रतिसारनाक् ततः ॥ ममरामंचरं सद्यः संजहार वि.शारदः ॥ १० ॥ अर्थः त्यार पढी उपनवे करीने पण ध्यान संपदाने विषे संपट डे मन जेतुं एवा अने तरंग रहित समुअनी पेठे कंपाराए रहित एवा जिन श्रीपाश्वनाथजीने देखीने पूर्व जन्मना वैरनो जे समूह तेणे करीने विपरीत जजतो एटले अबदु आचरण करता एवा ते बुद्धिवंत मेघमालीए तत्काल उपवनो जे आमंबर तेने संदयों ॥ १०३ ॥ १०४॥ टीका स्वागांसि सम्यगानम्य क्षमयित्वा जिनं ततः ॥ तापस्त्यनें जियग्रामः स्वकं धाम जगाम सः ॥ १५॥ अर्थ:-त्यार पड़ी ते मेघमाली पोताना सर्व अपराध खमावीने जिन श्रीपार्श्वनाथजीने नमस्कार करीने, पोताने पश्चाताप थयो जे श्रा में खोटुं कयु, ते तापथी कृश थयो इंजियोनो समूह जेनो एवो ते देव पोताना स्थान प्रत्ये जतो हवो ॥ १५ ॥ टीका:-अथ कृतनयमाथं श्रीजिनं पार्श्वनाथं कमवि. जयदतं बुद्धसद्ध्यानलदम् ॥ मुदितजनसमाजः कीर्तयित्वाहिराजः स्वजवनमुरुशक्तिः प्राप सत्स्वामिन्नक्तिः ॥ १६ ॥ ॥ इति कथा ॥ अर्थः-त्यार पड़ी कर्यो जे नयनो नाश जेणे एवा, ने कमउने जीतवामां चतुर एवा, ने प्रगट थयुं वे सारा ध्यानने विषे लक्ष
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy