SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ -. अथ श्री संघपट्टका nomwwwmonam AAM टीका:--प्रागुक्तस्य जस्मकादेः सर्वस्यापि मोहराजपरिवेदनूतत्वेन तत्कटक कल्पत्वात् ।। अयमर्थः ॥ मोहो हि दुष्टमौलराजकल्पस्तस्य च दुःसंघलक्षणचतुरंगबलकलितो लस्मको म्लेच्छाख्यमहासामंतकल्पः ॥ दशमाश्चर्य तु स्वत एवातिप्रबलत्वात्साहायांतरनिरपेक्षमेव द्वितीयमहासामंतप्रख्यं ॥ अर्थः-पूर्वे कडं जे नस्मक ग्रहादि सर्वे ते पण मोह राजार्नु उपकरणरूप ले माटे तेनो सेनाने तुल्यपणुंडे ए हेतु माटे आ अर्थ स्फुट . निश्चे मोहराजा ते दुष्ट मूल जुतराग लेते पुष्ट संघ डे लक्षण जेनुं एवं चतुरंग सैन्य सहित , जस्मग्रह डे ते म्लेच नामे महा चक्रवर्ति राजा सरखो बे, अने दशभु आश्चर्य तो पोतानी मेळेज अति प्रबल ने माटे बोजानी सहायतानी अपे. का कर्या विनाज बीजा मोटा चक्रवर्ति राजा सरीखो . टीका:-ततो यथा कश्चिन्महाराजाधिराजो म्लेबादि म. हासमंतैमंगलं साधयति तथा अयमपि मोदराजो जस्मकादिनिर्जिनशासनमनिन्नवतीति ॥ ततो लोकैः कुसंघ जनैः तदाशापरैर्मोहराजशासनमनतिकामग्निः मूढत्वादविमश्यकारिजिरित्यर्थः एकोनूय उष्टत्वेनैकमत्यं विधाय ॥ अर्थः–ते हेतु माटे जेम कोश् महाराजाधिराज नेते म्लेबादि मोहराजावमे पृथ्वीममलने साधे २ तेम आ मोहराजा पण
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy