SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टका ....(६५) M A RAarav..... . . . . .. - - - - . . . . M - - ॥ मूल काव्यम् ॥ प्रोद्भूतेऽनंतकालात् कलिमलानिलये नामनेपथ्यतोऽर्हन, मार्गत्रांतिं दधानेऽथ च तदनिमरे तत्वतोऽस्मिन् पुरध्वो। कारुण्याद्यः कुबोधंनृषु निरसिसिपुर्दोषसंख्यां विवके, दनोंजोधेःप्रमित्सेत्ससकलगगनोल्लंघनं वा विधित्सेत्॥३५॥ टीका:-यत इति यस्मा तोरस्मिन् पुरध्वेऽनंतकालात प्रोद्नुते यो दोषसंख्यां विविदित्यादि संबंधः॥ तत्र प्रोझते संजाते अनंतकालात् अनंतानेहसा अनंतोत्सर्पिण्यवसपिणीपरीवर्तनेनास्यकुमार्गस्याश्चर्यदशकांतःपातित्वेन सिकाते पादुन्नोवप्रतिपादनात् ॥ अर्थः-जे हेतु माटे अनंतो काळ गया पनी उत्पन्न थएलो आ दुष्ट मार्ग तेने विषे जे दोष रह्या दे, तेनी संख्या करवा जे पुरुष श्च्चे; इत्यादि संबंध जाणवो. तेमां अनंतो काळ गया पठी ए. टखे अनंती उत्सर्पिणी अवसर्पिणी काळ गये या लिंगधारी नो करेलो कुमार्ग ते दश आश्चर्यमांनु ए नेट्वं असंजति पूजनरूप श्रा श्राश्चर्य , एम एनी नत्पत्ति सिझांतमा प्रतिपादन करी . टीका:-कलिमल निलये इण्यमापातकनिवासे पुष्यमाकालोह्यपरकालापेक्षया महापापः । ततश्चात्रातीवासमंजसप्र. वृनिदर्शनासंन्नाव्यते सकलं पुष्यमामलं दुरध्वेऽस्मिन्निवसति।।
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy