SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ (६४) - मय श्री संघपट्टका - Amonwer Romaa बोधविधुराइति। यस्मादेवं तस्मात् सत्पथं विधिमार्गमुहिनाव विषनिर्विधिचैत्य विधापनेन प्रकाशयनिरस्मानिः कृत्यं कृतव्यं कृतं विहितं स्यात् अर्थः-सन्मार्ग अने कुमार्ग ए बेनुं अजवालं अने अंधार एबेनी पेठे मोटुं आंतरं एटले क्या प्रकाश अने क्या अंधकार ए बेतुं समानपणुं न होय, तेम क्या सन्मार्ग अने क्या कुमार्ग एबे सरखां न होय. सन्मार्गनुं जाणपणुं थये बते पण जे निरंतर कुमागेमा प्रवृत्ति करे तो तेना चिनने विषे सन्मार्गने कुमार्गने विषे साधारणपणुं रहे, जणाय डे, वळी ते पुरुषो साचा बोध विनाना के. केमजेजे हेतु माटे अविधि मार्गमा प्रवृत्ति बेते हेतु मोटे विधि चैत्यनुं स्थापन करतुं तेणे करीने विधि मार्गने प्रकाश करनार श्र. मोए ए करवा योग्य काम कयु बे. टीका-विधिमार्गमासेषां ह्येतदेव कर्तव्यं यत् कुपंथ पायोधिपातुकजविकोहिधीर्षया विधिमार्गस्य प्रकाशनं न चासो संप्रति पृथग्विधिचैत्यनिर्मापणं विना प्रकाशयितुं शक्यते॥ शेष चैत्यानां प्रायेण सर्वेषामपिलिगिपरिग्रहेणाविधिना घातत्वात् । इति देतो अस्माद्धेशोस्तवा रास्पदमित्यादि पूर्वव्याख्यात मि. त्यानुषंगिकवृत्तयार्थः अर्थः-विधि मार्गने पामेला पुरुषोये निश्चे ए प्रकारनां कामज काँ जोइए, जेथो कुमार्गरूपी सनुअमां पढ़ता नव्य प्रा. पीने उभार करवानी श्वाए विधि मार्गनो प्रकाश थाय आकासमां
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy