SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ १५९८) अथ श्री संघपटका - टीका:-देये साति तहितः ॥ ततश्चगुरुदक्षिणीकरणेन. तदायतीकृतेषु जिनावासेषु चैत्यसदनेषु जूम्ना बाहुल्येन अधुना संजातेषु सत्सु ॥ ननु यदि संप्रति जिनालया दुष्टलोकपरिगृही. तालिंगिगुरुणामायत्ताश्च तत्किमेतावता वेषकारित्वादागमविरुकाधायित्वाच तेषामेव पातकं नविष्यतिनवतां तु तत्र पूजावंदनादिकं कुर्वाणानां धर्मएवेत्यत आह अर्थ:----टापवारुपी अर्थने विषे तकितनो सातिप्रत्यय थाव्यो, तेथी एवो अर्थ थयो जे गुरु दक्षणा कर करीने गुरुने स्वाधिन चैत्य मंदिर करे बते बहुधा आकालमा ए प्रकारे थये ते नहुँ चैत्य कराव्यु एम संबंध बे. ए जगाये आशंका करी समाधान करे जे, जो था कालमां जिनमंदिर पुष्ट लोकोए ग्रहण कर्याने, लिंग धारी गुरुए पोताने स्वाधीन कर्यां ने एणे करीने तेमांशुं कारण कडं के जेथी नवं चैत्य कर पम्यु. केमजे देष करवापणुं तथा बागमविरुक करवापणुं तेथी ते लोकोनेज पाप थशे. तमारे तो त्यां 'पूजा वंदनादिक करतां धर्मज थशे एवी आशंकानो उत्तर कहे . टीकाः--तत्वद्वेषविशेषः' सन्मार्गमात्सर्यप्रकर्ष एषः यदऽसन्मार्गे कुमार्गे प्रवृत्तिर्गमनपूजनव्यवहारः लिंगिपरिगृ. हीतो हि जिनालयादिः सर्वोप्यसन्मार्गस्ततश्च सत्पथमंवबुध्य माना अपि यन्नित्यमसन्मार्गे प्रवर्तते तन्नूनं तेषां सत्पथे देषो • मनसि विपरिवर्तते॥ अर्थः जे साचा मार्गने विषे जे अतिशे मत्सर ते लोकने
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy