SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ - अय श्री संघपट्टका - टीकाः-एवं तावदष्टादशनिवृत्तः प्रबंधेन लिंगिनां श्रुतपथावज्ञा प्रतिपादिता ॥ संप्रति तैरेव धर्मतया प्रतिपादितं गुणिद्वेषधी रिति झार निराकुर्वस्तेषां गुणिदर्शयन्नाह ॥ अर्थः-ए प्रकारे अढार वृत्तवंधि काव्यना विस्तारवके लिंगधारियोनी करेली सिद्धांत मार्गनी अवज्ञा एटले अवहेलना ते कही देखामो. हवे सांप्रत काले ते लिंगधारीए जे धर्मपणे प्रतिपादन करेलु गुणि देवधी एटले गुणि पुरुषोना उपर देष बुद्धि राखे ते हारतुं खंमन करता उता ते लिंगधारीनने गुणिजन उपर देष ले तेने देखामता उता कहे . मूल काव्यम्. सम्यग्मार्गपुषः प्रशांतवपुषः प्रीतोल्लसच्चक्षुषः श्रामण्यचिमुपेयुषः स्मयजुषः कंदर्पकक्षप्लुषः॥ सिद्धांताध्वनि तस्थुषः शमजुषः सत्पूज्यतां जग्मुषः सत्साधून विरुषः खताः कृतदुषःदाम्यति नोद्यङ्गुषः ३१ टीकाः-खलाः सत्साधून् न दाम्यंतीति संबंधा।तत्र खला गुणीमत्सरिणः प्रकरणालिंमिनः कृतदुप इति ॥ दुपधातुः क्वि. वंतोऽत्रदोपपर्यायस्ततश्च कृता विहिता दुयो दोपाःस्वयमनेकानयी येस्ते तथा ॥ तत्त्वजावत्वानेपां ।। अथवा कृताथारोपिता इपो दोषा वेस्त तथा ।।
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy