SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ANNA - -- - - मय श्री संघपट्टका - १५६५) टीका:-तथा च सोऽगीतार्थ उत्सूत्रजापक अनिनिवेशिक मिथ्याष्टिकथंचिदपि सत्यं मुक्तिपथं नवेचिनाप्यन्येन गीतार्थे न प्रतिपादितोपि प्रत्येति ॥ नरास्तु मुक्तिपथपर्यनुचोक्तार प्राजिग्रहिकादिमिथ्याहशस्तत्रापि किंचित्सन्मार्गानिलाषुका नपदेष्टरपेक्षया सारतरविनागेन किंचिदशास्तथा च तत् प्रज्ञ. सोध्वां कथं तेषांमुक्तिपुर प्रापकःस्यात्तथापि सतेन्यस्तं प्रदर्शयतीति भवति कष्टं ॥ अर्थः-वळी ते अगीतार्थ एटले उत्सूत्रनो नापक श्रलिनिवेशिक मिथ्या अष्टिवाळो ए कोई प्रकारे पण मुक्ति मार्गने नथी जाणी शंकतो ने कोइ वीजो अगीतार्थ पुरुष तेणे कह्यो होय तो पण ए नथी जाणी शकतो ने जे मुक्ति मारगने अनु. सरेला पुरुप ते तो आनिग्रहीकादि मिथ्याष्टिवाळा माटे तेमां पण कांक सन्मारगर्नु अनिलाप पणुं रघु ले माटे अतिशे सारना विनागे करोने उपदेश करनार पुरुषनी अपेक्षाये काश्क जाणपणुं थाय ठे माटे ते जन्माराना अंध पुरुषे कहेलो जे मारग ते तेमने मुक्ति नगर प्रत्ये पमामनार केम थाय ! नज थाय. तोपण ते जन्मांध पुरुष तेमने मारग देखामे ठे ए मोटुं कष्ट ठे. टीका:एतत्कप्टतरं वितिपूर्ववत् ।। सोपि प्रागनिहितो यथाछंदाचार्यः सुदृशः सम्यग्झानदर्शनयुजः सन्मार्गगान् ज्ञानदर्शनचारित्रलदाणमुक्तिपथप्रवृत्तान् तहिदो मुक्ति मार्गानिडान् धार्मिकान् मुनिहितसाधून् यत् इसति सावझमझानिव ॥ यथा किममी अगौतार्या मुर्वसिरोमणयः सिहांत
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy