SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ - जय श्रीसंघपट्टका (९३३) श्वेते पुरुपो वांचित नगरना मारगने सारी रीते जाणे ने माटे पूर्वे कह्यु ए रुपर्नु तेमनुं वचन मानता नथी माटे ते जन्मांध पुरुष ते. मर्नु नपहास करे बे. माटे जन्मांध पोते सर्व प्रकारे वांचित नगरना मारगने जाणता नथी तोपण मार्गना जाण पुरुषोनु उपहास करे ने ते मोटुं कष्ट ठे ए प्रकारे अप्रस्तुत प्रशंसा अलंकारनो जेद थयो . ते मौता नथीचा पोते टीकाः–तथा झुपमानेन तुल्ये प्रस्तुते उपमेयेसति यद प्रस्तुतस्योपमानस्य प्रस्तुततुल्यस्य प्रशंसनमनिधानमित्येतदस्य लक्षणं तुल्ये तुल्यस्य वच इति वचनात् ।। अर्थः--ते कहे जे जे उपमाननी संघाथे उपमेयनी तुल्यतानो प्रसंग आवे सते जे उपमाननुं प्रस्तुत उपमेय संघाथे तुल्यतानुं कहे ए अलंकार, लक्षण . जे तुल्यपणुं सते तेने तुल्य वचन कहे, ए प्रकारे अलंकार शास्त्रनुं वचन . टीकाः--एवं चाप्रस्तुतमुपमान योजयित्वा प्रस्तुत मुपमेयमिदानी योज्यते ॥ कष्टमेतत् ॥ यन्नृणां सत्पथेच्तुपुरुषाणां नष्टदिशां अतिमुन्धतया सत्पथकुपथ वित्नागाननिशानां थदृशां सम्यग्ज्ञानदर्शन विकलानां जात्यंधः सिद्धांतरहस्य खशाननियः सर्वथाऽगीतार्थः । सोपि गीतार्थवासाः कथं चिन्मोकपथकथनप्रवीणः स्यात्तत्राद ॥ अर्थः-ए प्रकारे प्रसंग विना कयु जे उपमान तेनी यो
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy