SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ (६३०) 16 अथ श्री संघपट्टका टीका:-ननु सोपितदेशजात इतरेन्यःश्रवणादिना विज्ञाय कथंचिदिष्टपुरपथंदेक्ष्यतोति तत्रोक्तं वैदेशिक इति ॥ विदेशे योजनशतव्यवहिते देशांतरे जातो वार्डतश्चेति वैदेशिकः ॥ स हि तदेश स्वरुप मात्र स्याप्यननिज्ञ त्वात्कथं प्रकृतमार्ग जानीयादपि ॥ ततः कर्मधारयः॥ अर्थः-आशंका करे ले जे जन्मारानो आंधळो पण तेज देशनो होय तो बीजा लोकथी सांगळवं इत्यादिके करीने जाणीने को प्रकारे इच्छित नगरनो मारग देखामशे तो त्या विशेषण कडं ले जे ए परदेशी ने एटले सो योजन वचमां मूकीने देशांतरमां उत्पन्न थयो ने ने वृद्धि पाम्यो माटे ते आ देशना स्वरूप मानो पण जाण नथी तो शचित नगरना मार्गने शीरीते जाणी शके ? टीका:---कांतारे जनसंचारशून्येदुर्गवमनि लोकसंचार मार्गे हि कदाचित् मार्गब्रांतानां पांथोपि संचरिष्णुः सुपंथानं दर्शयत् ॥ प्रकरण अयमेवास्य पुरस्य पंथानान्य इत्यवधारण पूर्व नतु संजावनामात्रेण दिशति प्रतिपादयति अजीप्सितपुराभवानं जिगमिषतनगरमार्गकिलेति वाचायां उत्कंधरःउद्ग्रीकः कंधरामुन्नमय्य जुजदंगमुदिप्य कथयति नतु वचनमात्रेण॥ . किलमार्गोपदेष्टा तदनिको मागानुयोक्तातु तदवनिझोनवतीति : लोकस्थितिः अत्र नपदेष्टाजात्यंधत्वादिना सर्वथा प्रस्तुतपथं .न जानाति श्रनुयोक्तास्त्वदृशोपि तद्देश्यत्वपूर्वानुजूतानुसंधान वत्वादिना तदनिमुखा व लद्यते अतस्तदुपदिष्टपंयाः कथमिः..
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy