SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ - अय श्री संघपट्टक - टीकाः--तस्माद्यत्किंचिदेतदपीति ॥ तस्मानलिंगमात्रं सुविहितानां वंदनगोचरः किंतु गुणः नचलिंगमात्रस्यावंद्यत्वेछि जादिवदपवादेनापितेषांवंदनानिधानं सिद्धांते न संगत इति वाच्यं, तेपा मनुद्घाटितत्वेन लिंगमात्रसाधादपवादेन ता पपत्ते रिति ॥ अर्थः-ते हेतु माटे सुविहित कांक लिंग मात्र पण वंदनीक बे. एम नथी त्यारे शुं वंदनीक ? तो सुविहितना गुण तेज वंदनीक . टीका:-ननुमानूवन्पार्श्वस्थादयः क्रियाहीनत्वाइंदनीयाः ॥ येतुगछेवहुयतिसंकुलत्वात्स्वमत्या पिंमाशुद्धयादिदोष संचावनया ततो निर्गत्य स्वातंत्र्येण पुष्करक्रियां कुर्वतिते संयम क्रियातत्परत्वाद्यान्नविष्यतीतिवेत् न ॥ तेषामपि सुगुरुतंप्रदायानावात् सम्यगागमार्थापरिज्ञानेनविपर्यस्तमतितयोत्सूत्रनापित्वात् ॥ कुग्रहाद्छुष्करक्रियाकरणेप्युत्तापवाददेवकालादि विषयविन्नागानववोधेन प्रवचनमालिन्य कारिवाचतित्व निषेधात् ॥ अर्थः-प्रतिवादी बोले ते जे पासथ्यादिक क्रियाहीन ले माटे वंदनीक न यार्ड पण जेना गचने विषे घणा यतिथी संकुखपणुं घडे ठे. ए हेतु माटे पिमनो अशुद्धि आदिक दोषनी संनावना करीने ते जगामांथीनीकळीने स्वतंत्रपणे पुष्कर क्रियाने करे . ते संयम क्रियाने विष तत्पर ते ए हेतु मापे वंदनीय थशे
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy