SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ - अय श्री संघपट्टका - ( ३६९) . MommannawwamrnwwwwwwwwwwwA - ॥ मूल काव्यम्॥ जिनगृहजिनविंबजिनपूजनजिनयात्रादिविधिकृतं । . दानतपोव्रतादिगुरुनक्तिश्रुतपठनादिचाहतं॥ स्यादिह कुमतकुगुरुकुग्राहकुबोधकुदेशनांशतः स्फुटमननिमतकारिवरलोजनमिव विषलवनिवेशतः॥२॥ टीका-जिनगृहं परमेश्वरलवनं जैनर्विवं नागवतीप्रतिमा जिनपूजनं जगवत्प्रतिमायाः कुसुमादिनिरभ्यर्चनं जिनयात्रा जिनानप्रतीत्याष्टाह्निकाकल्याणकरथनिष्क्रमणादिमहामहकरणं .. अर्थः-जिनेश्वर जगवंत मंदिर तथा जिनप्रतिमा तथा नगवाननुं पुष्पादिकामे पूजन तया जिन नगवंतने नदेशोने अष्टाहिका नत्सव करवो तथा क ाण रययात्रा इत्यादि महामहो.. त्सव करवाः टीका:-यमुक्तं ।। जत्तामसवोखनु, नहिस्सजिणे स कीरई जोन ॥सो जिणजत्ताजन्नइ तीएविहाणं न दाणाइ ॥ ततोजि-'' नगई चेत्यादिवंगोंबहुव्रीहिरेवमुत्तरपद्ययोरपि ॥ आदि ग्रहणाजिनवंदनप्रतिष्टादिग्रहः इहचासकृजिनपदोपादानं जगवतोऽत्यंतत्नक्तिगोचरतया तदुद्देशेन विधिना गृहादिनिर्मा पणस्य परममुक्त्यंगत्वख्यापनार्थ ॥ एवमादि धर्मकर्मजातमितिशेषः ।।
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy