SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ (३३) '' अय श्री संघपट्टका M - एने कार्य कडीए ने बळी सल ते संयम जाणवो. ते वेय जेम जेम स्थिर प्राय तेम तेम कार्य कर. जेणे करीने दोप जाय ने जेणे करीने पूर्वे करेलां कर्म खपाय ते ते मोक्षनो आय जाणवो.. टीका:-नवागमे सुखलिप्सया किंचित्सुनितं, किंतहियावता विना संयमझान दियात्रा नोत्सर्पति तावन्मावत्यैव विहित निवारणस्यनिवारित विधानस्य च नगवनिः पुष्टालंबनेन काहाचिकतया तत्रानुज्ञानात् ।। अर्थः-आगमने विप सुखनी लालचे कां पण कर्तुं नथी त्यारे शुं तो जेना विना संयम ज्ञानादियात्रा वृद्धि न पामे, तेटला विधिनो निषेध कहो ने ने निषेधनो विधि को ठे नगवते पुष्टांलंबन जाणीने क्यारेक करवापणे तेनी आज्ञा आपीठे पण निरं. तरपणे आपी नत्री. टीका-एवंचकथं श्रुतस्याव्यवस्था ॥ नवन्मार्गस्यचोटेशिकनोजना सर्वस्यापि लार्वदिकतया निस्दंगत्वेन केवल सुखातुनवाशनेव प्रवृत्तेः । तथाच तस्य महासावद्यत्वेन झानादियात्राहयमाणत्वात् कथं प्रामाण्य मिलहो अकलितगुण दोपविनागः स्वपक्षानुरागः खलानां यनगवन्मतस्याव्यवस्थापादनेन स्वमतस्योत्कर्षप्रर्दशनं । नहितेजसः सकाशात् कदाचित् तमसउत्कर्मसंनव इति ॥ अर्थः ने जो विधिनो निमेध, निषेधनो विधि निरंतरपणे
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy