SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ -48 अय श्री संघपट्टका - - MAHARA नयनतया जगदपि मत्पुरतः क्षितकमिति मनुते ॥ ॥यक्तं ॥ अखर्वगर्वसंजाराः समासाद्य महापदं ॥ नीचा स्तृणाय मन्यंते, निर्विकल्पतया जगत् ।। अर्थः-वळी एज हेतु माटे जगतने रंक जेवं आचरे एटखे रंक माने , केमजे ते पुरूष रसादि गारवरूपी मदिराना मदे करीने घुमरायमान जेनां नेत्र थयां बे, एवो डे ए हेतु माटे जगत पण मारा श्रागळ तरणा तुल्य एम माने , जे माटे तेवू कथु जे जे महा गर्विष्ट नीच पुरूष मोटुं पद पामीने निःशंकपणे जगतने तृण समान माने ने. टीका:-श्रयमाशयः ॥ ईश्वरोहि कश्चित् प्रव्रज्य प्राता. चार्यपदः सन्निविवेकतया कथंचित्तचैत्यग्रहादिषु गृहीयितादिकं विधानोपि न तथा लोकानां चित्रीयते॥ गृहवापि पु. ललितत्वस्य लोकैस्तथा दर्शनात्।। अयंतु रंकशिशुर्दीक्षित्वा सू रिपदासादनेन तथा कुर्वाणो जनानामुपहासविषयतया महदाश्चर्यनाजनमिति ॥ तदहो अत्यंतमाचार्याद्यनुचित चैत्यग्रहगृहीयितादिनाऽसचेष्टितेन श्रुतपथावज्ञा पापानां मलि नयति प्रवचन मिति वृत्तार्थः ॥ १५ ॥ अर्थः-तेमां आ अतिप्राय दे जे कोइ समर्थ धनात्य होय
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy