SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 4 अथ श्री संघपट्टक - A AAAAMAMwwwwwwwwwwww कार, दंन, सोन, मूर्खपणुं इत्यादि दोष पण ए पुरुषने विषे एम उपलक्षणथी जाणवू. ते हेतु माटे सूरिपदने श्रनुसरता एवा समस्त गुण तेणे रहित ए पुरुष ने एटलो अर्थ थयो एज हेतु माटे अपात्र सूरिपद देनारर्नु पण अतिशय पापीपणुं ने एम आगममां कयुं . टीकाः यदाह ॥ बूढो गणहरसहो, गोयममा हिं धीरपुरिसहिं, जोतं विश् अपत्ते, जाणंतो सोमहापावोलोगंमिवि उवघाउँ, जत्थ गुरू एरिसो तहिं सीसा॥ लध्यरा भन्नेसि,अणाय रोहोश्य गुणेसुत्ति ॥ प्राप्ताले दिवान्सन तदिति विवे किनां विमंबनास्पदं श्राचार्यकं श्राचार्यत्वं सूरिपद मित्यर्थः॥ अर्थः-जे हेतु माटे ते वात शास्त्रमा कही ले जे ते हेतु माटे विवेकीनी मध्ये विझवनाने पाम्युं एवं श्राचार्यपणुं बे,एटले सू. रिपद विम्वना पाम्युं एटलो अर्थ . टीकाः अत्रच यो पधानृतीयादिगुरोरकणित्यनेन जावे ऽकण तद्वितः॥ चित्रमछुतमेतत् यच्चैत्य गृहे देवन्नवने गृहीयति गृहंश्वाचरतियथा निजसदने गृही शयनासनपानपचनसंलोग तांबुलनणादिकं नि:शंकमाचरति तथायमपि केवलनक्ति. योग्येपि जिनमंदिरेऽत्यंतानुचितमप्येतद्ययेचं समाचरनेव मुच्यत इति ॥ अर्थःआचार्यक ए शब्दने विषे 'योपधात्'ए सूत्रे करीने जावमां तद्धितनो थकण प्रत्यय आवीने ए शब्द सिद्ध थयोदे.
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy