SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ (३००) 8. अथ श्री संघपट्टक MA टीका:-॥अथवा ॥ यदाहिप्राप्तसुगुरुवोपि तत्वंजानाना श्रप्येवंगलस्थित्याव्यामुांति तदाकं ब्रुम इत्यादि ॥ अयमर्थः। अजानानोहि तत्वं स्वयं वा कस्यचिङ्गणनाराधनादिना वा तद्बोधयित्वा सद्धर्मे स्थाप्येतापि एतेच मूढा जानंतोपिगच्छस्थितिव्या हता इति कथं तत्र स्यापयितुं पार्यते॥ तत्सर्वथास्मचेतस्यमीषां सन्मार्गव्यवस्थापने न कश्चिउपायः प्रतिस्फुरति। अतः कु. . मह इतिविषादवचनं ॥ अर्थः-॥अथवा ज्यारे तत्वना जाण एवा सुगुरु मख्या तो पण गच्छनी स्थितिये करीने व्यामोह पामे हे त्यारे कोना प्रत्ये कहीए इत्यादि जाणवू. तेमां आ प्रगट अर्थ जे पोतानी मेळे तत्वने न जाणतो होय तेने तो कहवाथी, आराधन करवाथी हरेक प्रकारे बोध करीने मार्गने विषे स्थापन करीए. पण आतों मूढ पुष ने केम जे पोते जाणे ने तो पण गच्छनी स्थितिमा हणाय ने ए हेतु माटे तेमने सद्धर्ममा स्थापन करवानें केम पार पामीए ? एटले केम समर्थ थए ? ते माटे सर्व प्रकारे अमारा चित्तमा एमने सन्मार्गमा स्थापन करवाने विषे कोई उपाय फुरतो नथी; माटे शुं करीए. ए प्रकारे खेद अखं वचन कडं. टीका:-श्वमत्रैदंपर्यं ॥ महासत्वसत्वोपादेयोह्ययं सद्धर्म । 'एतेचा तिक्लीवा अन्यथा कि विदुषां गलस्थितिनिया॥ यदिदि सिंगिनःस्तलानादिहेतुनागन्छ स्थितिदर्शयति तथापिगृहिणा परीक्षापुरःसरंधर्मप्रतिपत्तव्यः ।।
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy