SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ (२४८) - अथ श्री संघपट्टका - निस्साए ॥अहवावि अजवरंतो सेवंतीअकरगिजं। ओहावणं परेसिं सतित्थओब्जावणंच बच्चा, न गणिति गणेमाणा पुव्वुचियपुष्फमहिमंच ॥ गणेमाणत्ति आलंबनानिगणयंतः इत्यहो अविवेकसेकः सातिरेक प्रबजितानामपि यदेवमंकुरयति .महारं जमीरुहान् ॥ चश्नण घरावासं आरंज परिग्गहेसु वदंती ॥ जं सन्नाजेएणं एवं अविवेयसामत्थं ॥ सन्नानेएणंति देवाद्यर्थ मेतदितिनामजेदेन ॥ मंसनिविनिका सेवइ दंतिक्खयंति धगिनेया॥श्य चइजणारं परववएसाकुण वालो॥अथ,चोए चेश्याणं खित्तहिरन्ना गामगोपाइलिग्गंतस्सन मुणियो तिगरण 'सुद्धा कहनु नवे ॥ इत्यादिना चैत्यक्षेत्रांदिचिंतां विदधतो यते स्त्रिकरणशुहिं दूषयत:पूर्वपक्षिणो वचनादवसीयते यतेश्चैत्यो देशेनारंनो न इष्यतीतिचेतन सिद्धांतार्थी परिज्ञात् ॥ आगमेझुत्सर्गतस्तावदारंजादिदोषेण सत्तायां क्षेत्रग्रामादीनां निषेध एवप्रत्यपादि । तथाच कुतस्त्या तच्चिता यतेः। अथ कथंचित् केनापि नकादिना राझाचैत्यस्य ग्रामादयो वितीर्णा:संति ते चकदाचिबलवता केनापि हवेनापहर्तुमारब्धास्तदा संघलाघव रिरषिया लाधुश्रावकाणां तचिंताऽनुज्ञाता यदितुलोलादिना यतिः स्वयं देशनाद्वारेण वा तान् मार्गयेत्तचिंतां वाविदध्यात्तदा तस्यचारित्राशुद्धिरेव ॥ अर्थः इत्यादि चैत्य संबंधी खेतीवामीनी चिंता करतो त्रिकरण शुछिने दोष पमामतो ने पूर्व पक्ष करतो एवो : लिंगधारी तेना वचनथीज जाणीए बीए जे यतिने चैत्यनो नई
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy