SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 19. अय श्री संघपटकः - . (२४५) अर्थः ते चैत्यना कामकाजनी चिंता करे त्यारे तो यतिने जावस्तवना अनावनो प्रसंग थाय ए हेतु माटे ने जे अव्यस्तव ने ते तो ब जीव निकायनो विरोधी बे ते हेतु माटे ते लावस्तव थकी अंतिशय तेमां न्यूनपणुं बे माटे ने लगवंते तेज संजमने पूर्णमान्या बेजे जावस्तव रुप ले ते. टीकाः-यदाह॥ दवत्थय लावत्थन्य दवत्थो बहुगुणुत्ति बुझिसिया॥अनिडणजणवयणमिणं, छजीवहियं जिणाबिति॥ बजीवकाय संजमदवत्थ ए सोविरुज्न ए कसिणो, तो कसिणसंजमवि आ पुप्फाश्यं न छति ॥ अर्थः-पाधरो . टीकाः अथ चैत्ययमुद्दिश्यारंजादयोपि यतेन विरुध्यते ॥ तथाहि ॥ नगवान् श्रीवैरखामी त्रिदशविनिम्मितमणिमयविमानस्योपरिष्टात्सातकौंचसुज्जृनमंनोजमध्यासीनो जुनक वृंदारकवृंदेनपुरतोविधीयमानाऽवि गानगानढद्यनाद्यातोद्यनिनादपूरितसमस्तननस्तलो हिमगिरिशिखर व ते श्रीदेवताया:सकाशानिरर्गलसमुबलदतुनावंध्यसौगंध्यसुरजितककु. प्कांताननानि विशप्रसूनानि हुताशनगृहाचप्रसूनानि समादाय पु- तथागतायतनानि विहाय विहायसा मंदानिलचल श्वेतकेतनं जिननिकेतनं पर्युषणमहसि समाजगामेतिश्रूयते ॥यथोक्तं ॥ चेइयपूया किं वश्रसामिणा मुणिअपुव्वसारण ॥ न
SR No.010774
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages703
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy