________________
( १३२)
-g. अथं श्री संघपट्टकः
numanmwwmarwarwwwwwww
-
nowmanawwanmam
हांशुमयत्वात् मुक्ताफलादिविजिनियुक्तत्वाच्च दीप्यमाना - होचा वितानानि यत्र तत्तथा ॥ चंचंतो महाधनवसन विभूषणां । गरागप्रसाधितशरीरत्वाद् नाजिष्णवोजनौघाः श्रावकसमुदाया यत्र तत्तथा ।। ततश्च गायद्गंधर्वचतत् नृत्यत्पणयरमणि चेत्यादि कर्मधारयः तस्मिन् ॥ एतानिहिनगवद्गुणगानादीनि प्रवराणि जिनगृहे नक्तिहेतुकानि नव्यानां शुलनावोल्लासहेतुत्वावलोबुनिर्विधीयते ॥
अर्थः-नगवाननी प्रतिमाना विलेपनने अर्थे मईन करी माटे उठल्यों जे सुगंध ते सारे करीने प्रसरती ने कस्तूरी ते जे जिनमदिरने विषे, ने पकूल वस्त्रमय ने माटे शोलता ने मोतीनी विचित्र रचनाए युक्त माटे देदीप्यमान ए प्रकारना डे चंदवा ते जे जिनमंदिरने विष एवं, ने मोटा मूलनां नारे एवां वस्त्र तथा भूषण तथा अंगराग तेणे करीने देदीप्यमान एवाले श्रावकना समूह ते जे जिनमंदिरने विषे एवं, ए प्रकारनां सर्व जिनमंदिरनां विशेषण जे तेनो कर्मधारय समास करवो जिनमंदिरने विषेए सर्व जगवानना गुणगानादि श्रेष्ट कह्यां ते जिनघरने विषे नक्तिनां कारणिक माटे जव्य प्राणीने नावना उहासनां कारण माटे श्रद्धालु पुरुष करे . टीका-यमुक्तं ॥
पवरेहिं साहणेहिं पायंत्रावोवि जायएपवरो॥ • नयं अन्नो जवनगो एएसिं सयाणलक्ष्यरो॥
. अर्थः-जे माटे शास्त्रमा कह्यु बे जे सारां कारणे करीने जाव पण माये सारो श्राय बे.