SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (२९) इति श्रीवीरसेनीया टीका सूत्रार्थदर्शिनी । मटग्रामपुरे श्रीमद्गुर्जरार्यानुपालिते ॥ फाल्गुने मासि पूर्वाह्ने दशम्यां शुक्लपक्षके । प्रवर्धमानपूजायां नन्दीश्वरमहोत्सवे ॥ अमोघवर्पराजेन्द्रप्राज्यराज्यगुणोदया। निष्ठितमचयं यायादाकल्पान्तमनल्पिका ॥ पष्ठिरेव सहस्राणि ग्रन्थानां परिमाणतः । श्लोकेनानुष्टुभेनात्र निर्दिष्टान्यनुपूर्वशः। विभक्तिः प्रथमस्कन्धो द्वितीयः संक्रमोदयः। उपयोगश्च शेपास्तु तृतीयस्कन्ध इष्यते ॥ एकानपष्ठिसमधिकसप्तशताब्देषु शकनरेन्द्रस्य । समतीऽतेपु समाता जयधवला माभूतव्याख्या ॥ गाथासूत्राणि सूत्राणि चूर्णिमुत्रं तु वार्तिकम् । टीका श्रीवीरसेनीयाऽशेपापद्धतिपञ्चिका ॥ श्रीवीरमभुभापितार्थघटना निर्लोडितान्यागमन्याया श्रीजिनसेनसन्मुनिवरैरादेशितार्थस्थितिः । टीका श्रीजयचिह्नितोरुधवला मूत्रार्थसम्बोधिनी स्थेयादारविचन्द्रमुज्ज्वलतमा श्रीपालसम्पादिता ।। भावार्थ-इस प्रकारसे यह वीरसेनीया टीका जो कि सूत्रोंके अर्थको प्रगट करनेवाली है वढी भारी है, और अमोघवर्षे महाराजके विस्तृत राज्यके गुणोंके कारण जिसका उदय हुआ है, फागुन
SR No.010770
Book TitleVidwat Ratnamala Part 01
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Mitra Karyalay
Publication Year1912
Total Pages189
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy