SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (१३०) ग्रन्थों में उन्होंने अपनी गुरुपरम्पराका उल्लेख किया है । जिसमेंसे यहां हम धर्मपरीक्षाकी प्रशस्तिके कुछ श्लोक उद्धृत करते हैं, सिद्धान्तपाथोनिधिपारगामी . श्रीवीरसेनोऽजनि सुरिवर्यः । श्रीमाथुराणां यमिना वरिष्ठः कपायविध्वंसविधौ पटिष्ठः ॥१॥ ध्वस्ताशेपध्वान्तत्तिर्मनस्वी तस्मात्सरिदेवसेनोऽजनिष्टः। लोकोद्योती पूर्वशैलादिवाकः शिष्टाभीष्टः स्थेयसोऽपास्तदोपः॥२॥ भासिताखिलपदार्थसमूहो निमलोऽमतिगतिर्गणनाथः। वासरो-दिनमणेरिव तस्मा ज्जायतेस्म कमलाकरवोधी ॥३॥ नेमिषेणगणनायकस्ततः पावनं वृषमधिष्टितो विभुः। पार्वतीपतिरिवास्तमन्मथो योगगोपनपरो गणार्चितः ॥४॥ कोपनिवारी शमदमधारी माधवसेनः प्रणतरसेनः । सोऽभवदस्मादलितमदोस्मा यो यतिसारः प्रशमितसारः॥ धर्मपरीक्षामकृत वरेण्यां धर्मपरीक्षामखिलशरण्याम शिष्टवरिष्ठोऽमितगतिनामा तस्य पटिष्ठोऽनघगतिधामा ।
SR No.010770
Book TitleVidwat Ratnamala Part 01
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Mitra Karyalay
Publication Year1912
Total Pages189
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy