SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सचे पाणा पिनाउया सुहसाता दुक्खपडिकूला अप्पियवधा पियजीविणो जीवितुकामा । सन्वेसि जीवितं पियं । 37 तं परिगिझ दुपयं चउप्पयं अभिजु जियारणं संसिंचियारणं तिविधेरण जा वि से तत्थ मत्ता भवति अप्पा वा बहुगा वा से तत्थ गढिते चिटुति भोयराए । ततो से एगदा विप्परिसिटुं संभूतं महोवकरणं भवति । तं पि से एगदा दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायाणो वा से विलुपंति, णस्सति वा से, विरणस्सति वा से, अगारदाहेण वा से डज्झति । इति से परस्सवाए कूराई कम्माई वाले पकुवमाणे तेण दुक्खेण मूढे विप्परियासमुवेति । मुणिणा हु एतं पवेदितं । अरणोहंतरा एते, णो य गोहं तरित्तए । अतीरंगमा एते, पो य तीरं गमित्तए । अपारंगमा एते, रणो य पारं गमित्तए । 28 ] [ आचारांग
SR No.010767
Book TitleAgam 01 Ang 01 Acharang Sutra Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year1987
Total Pages199
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Grammar, & agam_related_other_literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy