________________
८५०
श्रीमद् राजचन्द्र [ठिईण सेहा लवसत्तमा वा सभा मुहम्मा व सभाण सेठा ] ।
पृष्ठ लाइन निव्वाणसेठा ( सेठा )जह सव्वधम्मा [न नायपुत्ता परमत्थि नाणी] ॥
[सूत्रकृतांग १-६-२४] १००-१ निशदिन नैनमें नींद न आवे नर तबहि नारायन पावे। [सुंदरदास ] ४७५-१८ पढे पार कहां पामवो मिटे न मनकी आश (पढी पार कहां पावनो (!) मिटयो न मनको चार ) ज्यौं (ज्यों ) कोलुकों ( कोल्हुके ) बेलकुं (बैलको ) घर हि ( ही ) कोश हजार । [ समाधिशतक ८१ पृ. ४७६-यशोविजयजी; गुर्जरसाहित्यसंग्रह प्रथम विभाग
मुंबई सं. १९९२ ] ६३०-२१ पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ [ लोकतत्त्वनिर्णय ३८-हरिभद्रसूरि ] १५२-२४ [ क्युं जाणुं क्युं बनी आवशे अभिनंदन रस रीति हो मित्त ] पुद्गल अनुभव त्यागथी करवी जशु (सु) परतीत हो ।
( अभिनन्दनजिनस्तुति १--देवचन्द्रजी ) ५०३-१९ पुद्गलसें रातो रहे।
[ ] ७६३-२४ प्रभु भजो नीति सजो परठो परोपकार ।
[ ] ९९-२३ प्रशमरसनिमनं दृष्टियुग्मं प्रसन्नं वदनकमलमंकः कामिनीसंगशून्यः। ७६९-६) करयुगमपि यते शस्त्रसंबंधवंध्यं तदसि जगति देवो वीतरागस्त्वमेव ॥ [धनपाल] ७८०-१५)
___ फळ अनेकांत लोचन न देखे फळ अनेकांत किरिया करी बापडा रडवडे चार गतिमांहि लेखे। [ आनंदघनचौबीसी अनंतनाथजिनस्तवन २, पृ. ८७ ]
५४२-४ . बंधविहाणविमुक्कं वंदिअ सिरिवद्धमाणजिणचंदं ।। [गईआईसं वुच्छं समासओ बंधसामित्तं ॥]
[कर्मप्रन्थ तीसरा १–देवेन्द्रसूरि; आगरा] ६२३-१४ भीसण नरयगइ (ई) ए तिरियगइ (ई) ए कुदेवमणुयगइ (ई) ए । पत्तोसि तीव ( तिव्व ) दुःखं भावहि जिणभावणा जीव ॥
[षट्माभृतादिसंग्रह भावप्राभूत ८, पृ. १३२ ] ७६०-२४ भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्वयं । माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं । शाने वादमयं गुणे खलभयं काये कृतांताद्वयं सर्व वस्तु भयान्वितं भुवि नृणां वैराग्यमेवामय।। [भर्तहरिशतक-वैराग्यशतक ३४-भर्तृहरि]९७-२२