SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम' वाणि' फुल्लन्ति पङ्कयाणि गेण्ह वा । हुन्ति दहीणि जेम वा। एवं महणि ।। क्लीब इत्येव । वच्छा । वच्छे ॥'जस्-शस इति किम् । सुहं। ____ स्त्रियादीतौ वा ॥२७॥ स्त्रियां वर्तमानान्नानः परयोर्जस्-शसोः 'स्थाने प्रत्येकम्'उत् ओत् नि इत्येतौ सप्राग्दीघौं वा भवतः ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ।। __ मालाउ मालाओ । वुद्धी बुद्धीओ । सहीउ सहीओ। घेणूउ धे णूओ । वहूउ वहूओ पक्षे । माला । बुद्धी । सही। धेणू । वहू स्त्रियामिति किम् । वच्छा। जस्-शस इत्येव । मालाए कयं ।। ईतः सेवा वा ॥२८॥ स्त्रियां वर्तमानार्दाकारान्तात् सेर्जस्-शसोश्च' स्थाने आकारो वा भवति ॥ एसा हसन्तीआ । गोरीआ चिट्ठन्ति पेच्छ वा । पक्षे। हसन्ती । गोरीओ टा-डस्-डेरदादिदेवा तु उसेः ॥ २९ ॥ स्त्रियां वर्तमानान्नाम्नः परेषां टाङस्ङीनां स्थाने प्रत्येकम् अत् आत् इत् एतु इत्येते चत्वार आदेशाः सप्राग्दीर्घा भवन्ति + ङसेः पुनरेते .. समाग्दीर्घा वा भवन्ति । मुद्धामा मुद्धाइ । मुद्धाए कयं मुहं ठिों में वा॥ कप्रत्यये-तुमुद्धिआओ मुद्धिआइ। मुद्धिआए । कमलिआ कमलिआइ। कमलिआए। बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए कयं' "विहओ ठिअं वा सहीअ । सहीआ। सहीइ । सहीए'कयं व-. यणं'ठिों वा॥ घेणूअ । घेणूआ। घेणूइ । धेणूए'कयं 'दुद्धं ठिअं', या। वहअ । वहुआ। वहूइ । वहूए कयं भवणं ठिअंवाउसेस्तु वा। मुद्धा मुद्धाइ । मुद्धाए । वुद्धीअ । वुद्धीआ । वुद्धीइ । बुद्धीए । सहीअ । सहीआ। सहीइ । सहीए ॥ घेणूअ । धेणूआ। १ A उत ओत ई. २ B चिट्ठति. ३ B हसंतीओ. ४ B°ी म° ५ P सुई. ६P B°ए । बु. 51 ३ . मध्यामुग्धोया-नुभवायलनेने जास्त
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy