SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ दि.८१ कमज९.६ धणिमा ६७ गरान त [सिद्धहेम ] माहप्पो माहप्पं । दुक्खा दुक्खाई"॥ भायणा भायणाई । इत्यादि। इति वचनादयः नेत्ता नेत्ताई। कमला कमलाई इत्यादि तु संस्कृतवदेव सिद्धम् ॥ "गुणाधा 'क्लीबेवा ॥ ३४॥ विजयः, गुए गुणादयः कोबे वा प्रयोक्तव्याः' ॥ गुणाई गुणा । विहवेहि गुणाई ति मग्गन्ति । देवाणि देवा। बिन्दूई बिन्दुणो। खग्गं खग्गो । मण्डलग्गं मण्डलग्गो । कररुई कररुहो । रुक्खाई रुक्खा'। इत्यादि । इति गुणादयः ।। वैमाञ्जल्याद्या स्त्रियाम् ॥ ३५॥ इमान्ता अञ्जल्यादयश्च शब्दाः स्त्रियां वा प्रयोक्तव्याः॥ एसा गरि-घर १ मा एस गरिमा । एसा महिमा एस महिमा । एसा निल्लजिमा .एस निल्लजिमा । एसा धुत्तिमा एस धुत्तिमा ॥ अञ्जल्यादि-। एसा अञ्जली एस अञ्जली पिट्ठी पिटुं। पृष्टमित्वे कृते स्त्रियामेवेत्यन्ये । - अच्छी अच्छि । पण्हा पण्हो' बोरिआ चोरिअं । एवं कुच्छी। C-होली बेली। निही । विही । रस्सी । गण्ठी । इत्यञ्जल्यादयः ॥"गडा गड्डो त्या इति तु संस्कृतवदेव सिद्धम्॥ इमेति तन्त्रेण लादेशस्य डिमा इत्यस्य पृथ्वादीनश्च' संग्रहः । त्वादेशस्य खीलमेवैच्छन्त्येके । वाहोरात् ॥ ३६॥ बाहुशब्दस्य' स्त्रियामाकारोन्तादेशो भवति ॥ बाहाए जेण धरिओ एकाए। स्त्रियामित्येव । वामेअरो बाहू॥ अतो डो विसर्गस्य ॥ ३७॥ संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य' स्थाने 'डो इत्यादेशो भ- . वति ॥ सर्वतः । सव्वओ। पुरतः । पुरओ ॥ अग्रतः । अग्गओं। मार्गतः । मग्गओ ॥ एवं सिद्धावस्थापेक्षया। भवतः । भवओ॥ भवन्तः । भवन्तो ॥ सन्तः । सन्तो॥ कुतः । कुदो ॥६" १BP °सादि व. २ दि सं° ३ P °वाइ दे'. ४ P वली. ५ B°च्छन्त्यन्ये. ८ ।015 यम्
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy