SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ विष्टर १त. [८. पा. अवकाशयति नपाटयति कम यति शब्दाश्च । अवयासइ । फुस्फुल्लइ । उप्फालेइ । इत्यादयः। अतएव च , कृष्ट-घृष्ट-वाक्य-विद्वस्-वाचस्पति-विष्टरश्रवस्-प्रचेतस्-प्रोक्त-प्रोता दीनां विबादिप्रत्ययान्तानां च'अग्निचित्सोमसुत्सुग्लसम्लेत्यादीनां पूर्वैः कविभिप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः' शब्दान्तरैरेव तु तदर्थोभिधेयः । यथा कृष्टः कुशलः । वाचस्पतिर्गुरुः। एरश्रवा हारित्याद ॥धृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत मन्दर-यंड-परिघटुं। तदिअस-निहठ्ठाणङ्ग इत्यादि ।। आर्षे तु -- यथादर्शनं सर्वमंविरुद्धम् यथा। घट्टा। मद्रा।विउसा । सुअ-लक्खणाणुसारेण । वकन्तरेसु अ पुणो इत्यादि । (वाक्यान्तरेषु अमूहो.)) मस्या र लो पनाम विक्राना रेधुच पुन, अव्ययम् ।। १७५॥ अधिकारोयम् । इतः परं ये वक्ष्यन्ते आपादसमाप्तस्तव्ययसंज्ञा ज्ञातव्याः॥ तं वाक्योपन्यासे ॥ १७६ ॥ मोक्ष तमिति वाक्योपन्यासे प्रयोक्तव्यम्'। तं तिअस-बन्दि-मोक्खं ॥ आम'अभ्युपगमे ॥ १७७॥ - प्र.cz आमेत्यभ्युपगमे प्रयोक्तव्यम्'। आम बैहला वणोली ॥ आय नावलि ___णवि वैपरीत्ये ॥ १७८ ॥ मो बनMAMAma णवीति वैपरीत्ये प्रयोक्तव्यम् ॥ णवि हा वणे ॥ पुणरुत्त कृतकरणे ॥ १७९ ॥ पुणरुत्तमिति कृतकरणे प्रयोक्तव्यम् ।। पास जानलः वारवार ( २ यांउन अइ सुप्पा पंसुलि णीसहे। हन्दि-विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये ॥ १८० ॥ ।' हन्दि इति विषादादिषु प्रयोक्तव्यम् । B P एव कृष्ट'. २ A सुग्लु. ३ B°घड'. ४ B व्यसंज्ञका. ५ B बहुला. च्या सुयो/fu सनिया प्र90 २२
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy